________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२१] गाथा ||२..||
कल्प.सुबो-ISIमालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मद्येन ॥ ७ ॥ अरे लाटजाताः क याताः प्रणष्टाः, पदिष्टा व्याः ६ अपि द्राविडा वीडयािः । अहो वादिलिप्साऽऽतुरे मय्यमुष्मिन, जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८॥ ॥११३॥
तस्य ममाग्रे कोऽसौ,वादी सर्वज्ञमानमुद्दहति ? । इति तत्र गंतुमुत्कं, तमग्निभूतिर्जगादेवं ॥९॥किं तत्र वादिकीटे,तब प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलनहेतोंर्नेतव्यः किं सुरेंद्रगजः ॥१०॥ अकथयदथेंद्रभू-I91 तिर्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्नोमि ॥ ११॥ पीलयतस्तिलः कश्चित्, दलतय यथा कणः । सूडयतस्तृणं किंचिदगस्तेः पिबतः सरः॥१२॥ मर्दयतस्तुषः कोऽपि, तद्वदेष ममा-1 भवत् । तथापि सासहिर्ने हि, मुधा सर्वज्ञवादिनम् ॥ १३ ॥ एकस्मिन्नजिते यस्मिन् , सर्वमप्यजितं भवेत् ।। एकदा हि सती लुप्तशीला स्यादसती सदा ॥ १४ ॥ चित्रं चैव ब्रिजगति,सहस्रशो निर्जिते मया वादैः। क्षिप्रचटस्थाल्यामिव.कंकटुकोऽसौ स्थितो वादी ॥१५॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् ।। अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति ॥ १६॥ यतः-छिद्रे खरूपेऽपि पोतः किं, पाधोधी न निमजति ? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचिंत्य विरचितद्वादशतिलका वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबर: कैश्चित्पुस्तकपाणिभिः कैश्चिकमंडलुपाणिभिः कश्चिदर्भपाणिभिः सरखतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह बादीश्वरलीह वादि| सिंहअष्टापद वादिविजयविशद वादिवृंदभूमिपाल वादिशिराकाल वादिकदलीकृपाण वादितमोभान वादि-18
दीप अनुक्रम [१२६]
२८
UaMEducutinine
For FFU Clu
~251