________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [१२१] । गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२१] गाथा ||२..||
कोऽपि मूर्खः केनचिढून वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं यज्ञमण्डपं मां सर्वशं च विहाय , तत्समीपं गच्छन्ति । अहो! सुराः कथं भ्रान्तास्तीझुम्भ इव वायसाः । कमलाकरवड़ेका, मक्षिकाश्चन्दनं
यथा ॥१॥करभा इव सहक्षान् , क्षीरान्नं शूकरा इव । अर्कस्यालोकवद् घूकास्त्यत्त्वा यागं प्रयान्ति यत RR॥२॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः, यतः-पश्यानुरूपमिन्दिदिरेण माकन्द
शेखरो मुखरः । अपिच पिचुमन्दमुकुले, मौकुलिकुलमाकुलं मिलति ॥१॥ तथापि नाई एतस्य सर्वज्ञाटोप सहे, यतः योनि सूर्यद्वयं किं स्याद्, गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ, किं सर्वज्ञावहं स च ॥१॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान सोपहासं जनान् पप्रच्छ-भो! भो ! दृष्टः स सर्वज्ञः ? कीगरूपः किंखरूपः ? इति, जनैस्तु-यदि त्रिलोकीगणनापरा स्यात् , तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराओं गणितं यदि स्यात्, गणेयनिःशेषगुणोऽपि स स्यात् ॥१॥ इत्याधुक्ते सति स दध्या-नूनमेष महाधूत्तों, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना ? ॥२॥ न क्षमे क्षणमात्रं त. तं सर्वज्ञ कदाचन | तमास्तोममपाका, सूर्यों नैव प्रतीक्षते ॥३॥ वैश्वानरः करस्पर्श, केसरोल्लुंचनं हरिः । क्षत्रि-18 यश्च रिपुक्षेपं, न सहते कदाचन ॥४॥ मया हि येन वादींद्रास्तूष्णीं संस्थापिताः समे । गेहेशरतरः कोऽसौ, सर्वज्ञो मत्पुरो भवेत् ? ॥५॥शैला येनाग्निना दुग्धाः, पुरः के तस्य पादपाः १ । उत्पाटिता गजा येन, का बायोस्तस्य पुंभिका?॥६॥ किंच-गना गौडदेशोद्भवा दूरदेश, भयाजर्जरा गौर्जरानासमीयुः । मृता
दीप अनुक्रम [१२६]
JaMEducatonis
E
njanelhiaryara
~250