________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [१२१] । गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कल्प.सुबो
नाम
सूत्रांक [१२१] गाथा ||२..||
गणधराः तत्संशयादि यज्ञे द्विजमेलापका
१० ११ व्या०६
इन्द्रभूतिः अग्निभूतिः वायुभूतिः व्यक्तः सुधी मण्डितः मौर्यपुत्रः अकम्पितः अचलभ्राता मेतार्यः प्रभासः
परिवार ५०० ५०० ।५०० ५०० ५०० ३५० ३५० ३०० ३०० ३००-३०० : ॥११२॥ | शङ्का जीवः । कर्म तळीव० । भूतानि योयादृशः बन्धः देवः । नारकः । पुण्यं, परलोकः मोक्षः
ते चैकादशापि बिजा एकैकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति, एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि द्विजाः अन्येऽपि उपाध्याय-शङ्कर ईश्वर शिवजी जानी-गङ्गाधर महीधर भूधर लक्ष्मीधर पिण्ड्या-विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवेश्रीपति उमापति विद्यापति गणपति जयदेव, व्यास-महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति त्रिवाडी-श्रीकण्ठ नीलकण्ठ हरिहर रामजी-बालकृष्ण यदुराम राम रामाचार्य राउल-मधुसूदन नरसिंह || 18 कमलाकर सोमेश्वर हरिशङ्कर निकम जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदिराम
इत्यादयो मिलिताः सन्ति । अत्रान्तरे च भगवन्नमस्याथै आगच्छतःसुरासुरान् विलोक्य ते चिन्तयन्ति-अहो! यज्ञस्य महिमा ! यदेते सुराः साक्षात्समागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः, ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान-अहो! मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं खं ख्यापपति, दुःश्रवं एतस्कर्णकटु कथं नाम श्रूयते !, किश्च-कदाचित्
दीप अनुक्रम [१२६]
२५ ॥१२॥ २७
EX
~249