________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२१]
गाथा
॥२..॥
दीप अनुक्रम [१२६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [६] ..........
मूलं [१२१] / गाथा [२...]
पूज्य आगमोद्धार की संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
रहस्यं - एकान्तं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि कोटीसुरसेव्यत्वात् ( तं तं कालं मणवयकायजोगे ) तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथाई ( वट्टमाणाणं) वर्त्तमानानां (सबलोए सबजीवाणं ) सर्वलोके सर्वजीवानां (सबभावे जाणमाणे पासमाणे विहरह ) सर्वभावान् पर्यायान् जानन् पश्यंश्च विहरति, 'सङ्घजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाजीवानां धर्मास्तिकायादीनामपि सर्व पर्यायान् जानन् पश्यंश्च विहरतीति व्याख्येयम् ॥ ( १२१ ) |
इतश्च तस्मिन्नवसरे मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वा प्रभुः अपापापुर्यां महासेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बहवो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति १अग्निभूति २ वायुभूति ३ नामानस्त्रयः सहोदराश्चतुर्दशविद्याविशारदाः क्रमेण जीव १ कर्म २ तज्जीवतच्छरीर ३ सन्देहवन्तः पञ्चशतपरिवाराः सन्ति, एवं व्यक्तः ४ सुधर्मा ५ चेति द्वौ द्विजौ तावत्परिवारौ तथैव विद्वांसौ क्रमात् पञ्च भूतानि सन्ति न वेति ४ यो यादृशः स तादृशः ५ इति च सन्देहवन्तौ तादृशौ एव च मण्डित ६ मौर्यपुत्र ७ नामानौ बान्धवो सार्वत्रिशतपरिवारौ क्रमात् बन्ध ६ देव७ विषयक सन्देहवन्तौ, तथा अकम्पितो ८ ऽचलभ्राता ९ मेतार्यः १० प्रभास ११ चेति चत्वारो द्विजाः प्रत्येकं त्रिशतपरिवाराः क्रमेण नैरयिक ८ पुण्य ९ परलोक १० मोक्ष ११ सन्देह भाजस्तत्रगताः सन्ति,
For Private & Personal Use Only
*** अथ गणधर-नाम-कर्म - बद्ध ११ महात्मानं शका एवं समाधानं वर्णयते
248
५
१०
१३