________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [६] .......... मूलं [१२०] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२०] गाथा ||२..||
|वैशाख शुक्लपक्षः (तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं) तस्य वैशाखशुद्धस्य दशमी दिवसे ( पाईणगामि-19 पाणीए छायाए) पूर्वगामिन्यां छायायां सत्यां (पोरिसीए अभिनिविदाए) पाश्चात्यपौरुष्यां अभिनिवृत्तायां
जातायां सत्या, कीदृशायां ? (पमाणपत्ताए ) प्रमाणप्राप्तायां, न तु न्यूनाधिकायां (सुत्बएणं दिवसेणं) सुव्रतनामके दिवसे (विजएणं मुहत्तेणं) विजयनाम्नि मुहले (भियगामस्स नगरस्स पहिया) जम्भिक- ग्रामनामकस्य नगरस्य बहिस्तात् (उज्जुवालुयाए नईए तीरे) ऋजुवालुकाया:नद्याः तीरे (वेयावत्तस्य चेइयस्स) ब्यावृत्तं नाम जीर्ण एवंविधं यचैत्य-व्यन्तरायतनं तस्य (अदूरसामंते) नातिदूरे नातिसमीपे इत्यर्थः (सामागस्स गाहावइस्स) श्यामाकस्य गृहपते:-कौटुम्बिकस्य (कट्ठकरणंसि) क्षेत्रे (सालपायवस्स अहे) सालपादपस्य अधो| (गोदोहियाए ) गोदोहिकया ( उक्कुडियनिसिजाए) उत्कटिकया निषद्यया (आयावणाए आयावेमाणस्स) आतापनया आतापयतः प्रभोः (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं ) उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति (शाणंतरियाए बद्दमाणस्स) ध्यानस्य अन्तर-मध्यभागे वर्तमानस्य, कोऽर्थः-शुक्लध्यानं चतुर्धा-पृथत्त्ववितर्क सविचारं १ एकत्ववितक अविचार २ सूक्ष्मक्रियं अप्रतिपाति ३ उच्छिन्नक्रियं अनिवर्सि ४, एतेषां मध्ये आयभेदद्वये ध्याते इस्पर्थः (अणते) अनन्तवस्तुविषये (अणुत्तरे) अनुपमे (निवाघाए) नियाघाते-भित्त्यादिभिरस्खलिते (निराव
दीप अनुक्रम [१२५]
१०
... भगवंत महावीरस्य केवलज्ञान-कल्याणक-वर्णनं
~ 246 ~