________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२०] / गाथा २...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
सूत्रांक [१२०] गाथा ||२..||
कल्प.सुबो- न्या०६ ॥११॥
(अणुत्तराए तुट्टीए) अनुपमया तुट्या-मन:प्रसत्त्या (अणुत्तरेणं सबसंजमतवसुचरियत्ति) अनुपमेन सत्यं श्रीवीरविसंयमः-प्राणिया, तपो-द्वादशप्रकार एतेषां यत्सुचरितं-सदाचरणं तेन कृत्वा (सोवचियफलनिवाणमग्गेणं) हाररीतिः, सोपचयं-पुष्ट फलं-मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गों-रत्नत्रयरूपस्तेन, तदेवं उक्तेन सर्वगुण- द्वादशवर्षीसमूहेन (अप्पाणं भावमाणस्स) आत्मानं भावयतो (दुवालस संवच्छराई विइकंताई) द्वादश संवत्सराफ
चसू.११९व्यतिक्रान्ताः , ते चैवं-एकं षण्मासक्षपणं ६,द्वितीयं षण्मासक्षपर्ण पञ्चदिनन्यूनं ११-२५, नव चतुर्मासक्ष-III पणानि ४७-२५,ढे त्रिमासक्षपणे ५३-२५, वे साईद्विमासक्षपणे ५८-२५, षट् द्विमासक्षपणानि ७०-२५.वे सार्द्धकमासक्षपणे ७३.२५, द्वादश १२ मासक्षपणानि ८५.२५,दासप्ततिः ७२ पक्षक्षपणानि १२१-२५, भद्रप्र-1 तिमा दिनद्वयमाना, महाभद्रप्रतिमा दिनचतुष्कमाना, सर्वतोभद्रप्रतिमा दशदिनमाना १२२-११ एकोनत्रिं-| शदधिकं शतद्वयं षष्ठाः १३७-१९.द्वादश अष्टमाः १३८-२५, एकोनपञ्चाशदधिकं शतत्रयं पारणानां १५०-१४ दीक्षादिन १५०-१५, ततश्चेदं जातं बारस चेव य वासा मासा छ चेव अदमासंच। वीरवरस्स भगवओ एसो छउमत्थपरिआओ॥१॥ इदं च सर्व तपो भगवता निर्जलमेव कृतं, न कदापि च नित्यभक्तं चतुर्थभक्तं च कृतं, एवं च (तेरसमस्स संवच्छरस्स) त्रयोदशस्य संवत्सरस्य (अंतरा वट्टमाणस्स) अन्तरा-मध्ये वर्तमानस्य (जे से गिम्हाणं) योऽसौ ग्रीष्मकालस्य (दुचे मासे चउत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः (वइसाहसुद्धे) १ द्वादशैव च वर्षाणि मासाः पठेव अधर्मासश्च । वीरवरस्य भगवतः एष छद्मस्थपर्यायः ॥१॥
दीप अनुक्रम [१२५]
एटcee
For Fun
A
njanelibraryarai
... भगवंत महावीर कृत तपस: वर्णन
~245