________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [११९] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११९] गाथा ||२..||
(नगरे पंचराइए ) नगरे पश्चरात्रिका, पुनः किंवि०? (वासीचंदणसमाणकप्पे) वासी-सूत्रधारस्य काष्ठच्छेदनोपकरणं, चन्दन-प्रसिद्धं तयोर्द्वयोर्विषये समानसङ्कल्पा-तुल्याध्यवसायः, पुनः किंवि० ? (समतिणमणि| लेट्कंचणे ) तृणादीनि प्रतीतानि नवरं लेष्टुः-पाषाणः, समानि-तुल्यानि तृणमणिलेष्ठकाश्चमानि यस्य स तथा 18(सममुहदक्खे ) समे सुखदुःखे यस्य स तथा (इहपरलोगअपडिबढे) इहलोके परलोके च अप्रतिबद्धः.1% 18| अत एव (जीवियमरणे निरवकंखे) जीवितमरणयोर्विषये निरवकालो-वाञ्छारहितः (संसारपारगामी)
संसारस्य पारगामी (कम्मसत्तुनिग्घायणट्ठाए) कर्मशत्रुनिर्धातनार्थ (अन्भुहिए) अभ्युत्थितः-सोद्यमः (एवं च णं बिहरह) एवं-अनेन क्रमेण स भगवान् विहरति-आस्ते ।। (११९)।
(तस्स णं भगवंतस्स) तस्य भगवतः (अणुत्तरेणं नाणेणं) अनुत्तरेण-अनुपमेन. ज्ञानेन (अणुत्तरेणं ईसणेणं) अनुपमेन दर्शनेन (अणुत्तरेणं चारित्तेणं) अनुपमेन चारित्रेणं (अणुत्तरेणं आलएणं) अनुपमेन आलयेनस्त्रीषण्डादिरहितवसतिसेवनेन (अणुत्तरेण विहारणं) अनुपमेन विहारेण-देशादिषु भ्रमणेन (अणुत्तरेणं वीरिएणं) अनुपमेन वीर्येण-पराक्रमेण (अणुत्तरेणं अजवेणं) अनुपमेन आर्जवं-मायाया अभावस्तेन (अणुत्तरेणं महवेणं) अनुपमेन माईवं-मानाभावस्तेन (अणुत्तरेणं लाघवेणं) अनुपमेन लाघवं-द्रव्यतः अल्पोपधित्वं भावतो गौरवयत्यागस्तेन (अणुत्तराए खंतीए ) अनुपमया क्षान्त्या-क्रोधाभावेन (अणुत्त-18 राए मुत्तीए) अनुपमया मुक्त्या-लोभाभावेन (अणुत्तराए गुत्तीए) अनुपमया गुप्त्या-मनोगुप्त्यादिकया
दीप अनुक्रम [१२४]
| १४
UnEducatonintrol
~244