________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८]
गाथा ||१,२||
कल्प.सुयो- आवलिका-असह्यातसमयरूपा (आणपाणुए वा) आनप्राणी-उच्चासनिःश्वासकालः (थोवे वा) स्तोकः--
भगवतः व्या०६ ससोच्छासमानः (खणे धा)क्षणे-घटिकाषष्टभागे वा (लवे वा) लव:-सप्तस्तोकमानः (मुहत्ते वा) मुहर्त:
सप्तसप्ततिलवमानः (अहोरसे वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा) अहोरात्रे वा पक्षे चार ॥१०९॥
भाव: मासे वा करती चा अयने वा संवत्सरे वा (अषणयरे वा दीहकालसंजोए) अन्यतरमिन् वा दीर्घकालसं-16 सू. ११८ योगे-युगपूर्वाङ्गपूर्वादी (भावओ) भावतः (कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा) क्रोधे वा माने वा भायायां वा लोभे वा भये वा हास्ये वा (पिज्जे वा, दोसे वा, कलहे वा, अभक्खाणे वा) प्रेमिण वा-रागे वा, द्वेष-अप्रीती कलहे-वाग्युद्धे अभ्याख्याने-मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा) पैशुन्ये-प्रकछन्नं परदोषप्रकटने , परपरिवादे-विप्रकीर्णपरकीयगुणदोषप्रकटने (अरहरई वा, मायामोसे वा) मोहनीयोदयाचित्तोद्वेगोरतिः, रतिः-मोहनीयोदयाचित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृपा तत्र
(मिच्छादसणसल्ले वा) मिथ्यादर्शनं-मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं तत्र ISI(तस्स णं भगवंतस्स नो एवं भवह)तस्प भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य क्षेत्र २ काल ३ भावेषु ४॥
कुत्रापि प्रतिबन्धो नैचोस्तीति ॥ (१९८)॥ AK (से णं भगवं) स भगवान् ( वासावासं वजं) वर्षावासः-चतुर्मासी तां वर्जयित्वा (अह गिम्हहेमंतिए
॥१०९॥ मासे) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मासान् (गामे एगराइए) ग्रामे एकरात्रिका-एकरात्रिवसनस्वभावः
२८
दीप अनुक्रम [१२०१२२
estateme
Talanetbrorying
~243