________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११८] गाथा ||१२||
कृतखभावत्वात् (चंदो इव सोमलेसे) चन्द्र इव सौम्पलेश्यः, शान्तत्वात् (सूरो इन दित्ततेए) सूर्य इव दीप्ततेजा, द्रव्यतो देहकान्त्या,भावतो ज्ञानेन ( जच्चकणगं व जायरूवे) जात्यकनकमिव जातं रूपं-खरूपं यस्य स तथा, यथा किल कनक मलज्वलनेन दीप्तं भवति तथा भगवतोऽपि खरूपं कर्ममलविगमेन अतिदीप्त अस्तीति भावः (वसुंधरा इव सबफासविसहे) वसुन्धरा इव-पृथ्वीव सर्वस्पर्शसहः, यथा हि पृथ्वी शीतोणादि सर्वे समतया सहते तथा भगवानपि (सुहुअहुआसणे इव तेयसा जलंते) सुष्टु हुतो-घृतादिभिः सिक्त एवंविधो यो हुताशन:-अग्निस्तद्वत्तेजसा ज्वलन् (नस्थि णं तस्स भगवंतस्स कथइ पडिबंधे भवहार नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिवन्धो भवति, तस्य भगवतः कुत्रापि प्रतिवन्धो नास्तीति भावः (से य पडिबंधे चउबिहे पण्णत्ते) सच प्रतिबन्धः चतुर्विधः प्रज्ञप्तः (तंजहा) तद्यथा-दिपओ खित्तओ| कालओ भावओ) द्रव्यतः क्षेत्रतः कालतः भावतश्च (दबओ सचित्ताचित्तमीसिएसु दवेसु)द्रव्यतस्तु प्रतिबन्धः सचित्तचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि अचित्तं आभरणादि.मिश्र सालङ्कारवनितादि तेषु, तथा । (खित्तओ गामे वा) क्षेत्रतः कापि ग्रामे वा (नयरे वा)नगरे वा (अरण्णे वा) अरण्ये वा (खित्ते था) क्षेत्र-धान्यनिष्पत्तिस्थानं तत्र चा (खले वा) खलं-धान्यतुषपृथकरणस्थानं तत्र वा (घरे वा) गृहे वा (अंगणे) अङ्गण-गृहाग्रभागस्तत्र वा (नहे वा) नभा-आकाशं तत्र वा, तथा (कालओ समए पा) कालतः। समयः-सर्वसूक्ष्मकाल: उत्पलपत्रशतवेधजीर्णपदृशाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा (आवलियाए वाण
दीप अनुक्रम [१२०१२२]
क.सु. १९
परjanelibrary.org
~242