________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८] गाथा ||१,२||
कल्पसबा- परस्परं लग्नाग्रे, अग्रच्छेदनाच अदृश्याने जाते, एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपा- कीलकर्षण व्या०६र्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सातः, ततः प्रभुमध्यमापापायांवीरसाधु
गतः, तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थं आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स वणिक तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटिस्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्र देवकुलमपि कारितं लोक, प्रभुश्च संरोहिण्या ।
औषध्या नीरोगो बभूव, वैद्यवणिजो स्वर्ग जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव | |निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टः कालचक्र | उत्कृष्टेपूत्कृष्टः कर्णकीलककर्षणं, इति उपसर्गाः । एतान् सर्वान सम्यक सहते इत्याद्युक्तमेव ॥ . | (तए णं समणे भगवं महावीरे) यत एवं परीषहान् सहते ततःणं' वाक्यालङ्कारे श्रमणो भगवान् महावीरः (अणगारे जाए ) अनगारो जातः, किंविशिष्टः १ (इरिआसमिए) ईयर्या-गमनागमनं तत्र समितःसम्यक प्रवृत्तिमान् (भासासमिए) भाषा-भाषणं तत्र सम्पप्रवृत्तिमान् ( एसणासमिए) एषणाद्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे सम्यकप्रवृत्तिमान (आयाणभंडमत्तनिक्खेवणासमिए) आदाने-ग्रहणे ॥१०७॥ | उपकरणादोरिति ज्ञेयं भाण्डमात्रायाः-वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य-बखादेमन्मयभाजनस्य वा,मात्रस्य च-पात्रविशेषस्य यनिक्षेपर्ण-मोचनं च तत्र समितः प्रत्युपेक्ष्य प्रमाM मोचनात् (उचारपासवणखेल-13
दीप अनुक्रम [१२०१२२]
... केवलज्ञान-प्राप्ति पूर्वे आत्मन: स्थिते: वर्णनं
~239