________________
कल्प
सूत्र
प्रत सूत्रांक
[११८]
गाथा
||8,3||
दीप अनुक्रम [१२०
१२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
च, एकदा च खपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना स्वयं गृहीतां भूलुठद्वेणीं निरीक्ष्य मूलानाम्नी श्रेष्ठिपत्नी गृहस्वामिनी तु इयमेव युवतिर्भाविनी अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डन निगडक्षेपणपूर्वं यन्त्रमध्ये निरुद्ध कापि गता, श्रेष्ठयपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाट्य तां तदवस्यां देहल्यां संस्थाप्य सूर्यकोणे कुल्माषान् अर्पयित्वा निगडभङ्गार्थं लोहकाराकारणाय याबद्भुतस्तावद्यदि कोऽपि भिक्षुरागच्छेत् तर्हि दवा कुल्माषान् भुञ्जे इति चिन्तयन्त्यां तस्यां भगवान् समागतः साऽपि प्रमुदिता गृहाणेद प्रभो इति जगी, ततः स्वामी अभिग्रहे रोदनं न्यूनं निरीक्ष्य निवृत्तः, ततो वसुमती अहो अस्मिन्नवसरे भगवानीगत्य किञ्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः खामी कुल्माषान् अग्रहीत्, अत्र कविः - चंदना सा कथं नाम, बालेति प्रोच्यते बुधैः ? | मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥ १ ॥ ततः पञ्च दिव्यानि जातानि शक्रः समागतः देवा ननृतुः केशाः शिरसि सञ्जाताः निगडानि च नुपूराणि, ततो मातृखसुर्मृगावत्या मिलनं, तत्र च सम्बन्धितया वसुधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया धनावहाय धनं दत्त्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जृम्भिकाग्रामे शको नाट्यविधिं दर्शयित्वा हयद्भिर्दिनैर्ज्ञानोत्पत्ति : इत्यकथयत्, ततो मेण्टिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ, ततः पण्मानिग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्श्वे गोपो वृपान् मुक्तवा ग्रामं प्रविष्टः आगतश्च पृच्छतिदेवार्य ! क्व गता वृषभाः १, भगवता च मौने कृते रुष्टेन तेन स्वाभिकर्णयोः कटशलाके तथा क्षिप्ते यथा
For Private & Personal Use Only
238
चन्दनादा
नं कूटशलाकोपसर्ग:
५
१०
१४