________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११८] गाथा ||१२||
18॥१॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तस्कृतान् नानाप्रकारान उपसर्गान् सहमानो संगमक
भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुले गोचर्यायां प्रविष्टस्ताव-18 |निवसिनं पत्तत्रापि तत्कृतां अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं 18 विशुद्धपरिणाम जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽपि शक्रभियाऽभिवन्ध सौधर्म प्रति चचाल ।
खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो, वसुधारा च निपतिता, इतश्च 8 तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः, शक्रोऽपि वर्जितगीत-| नाट्य एतावतां उपसर्गाणां हेतुमत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिर्विमनस्कस्तस्थी, ततश्च भ्रष्टप्रतिशं श्याममुखं आगच्छन्तं तंसुराधम निरीक्ष्य शका पराङ्मुखीभूय भुरानित्यूचे-1 हंहो सुरा ! असौ कर्मचण्डालः पापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराद्ध, यंदनेनास्मदीयः खामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतः, तदपवित्रोऽसौ दुरात्मा शीघ्र स्खगाँनिर्वास्थतां,इत्यादिष्टैः शक्रंसुभटैनिदेयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान् सुरीणां आक्रोशान् सहमानश्चौर इव साशङ्क इतस्ततो विलोकयन् निर्वाणाङ्गार इव |निस्तेजा निषिद्धाखिलपरिवार एकाकी अलकेश्व देवलोकांनिष्कासितो मन्दरचूलायां एकसागरावशेष १३
Desecevedeoeceaeeeeeesesecece
दीप अनुक्रम [१२०१२२
For Fun
H
anelhiaryara
~2367