________________
कल्प
सूत्र
प्रत
सूत्रांक
[११८]
गाथा
||8,3||
दीप
अनुक्रम
[१२०
१२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [११८] / गाथा [१,२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबोव्या० ६
॥१०५॥
-➖➖➖➖➖➖➖➖➖
अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसां कृतवान् तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सुरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्रं प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार यया पूर्णाक्षिकर्णादिविवरः खामी निरुच्छ्रासोऽभूत् १ ततो वज्रतुण्ड पिपीलिकाभिचालनीतुल्यश्चक्रे, ताचैकतः प्रविशन्ति अन्यतो निर्यान्ति २ तथा वज्रतुण्डा उद्देशाः ३ तीक्ष्णतुण्डा घृतेलिकाः ४ वृचिकाः ५ नकुलाः ६ सर्पाः ७ मूषकाश्च ८ भक्षणादिना, तथा हस्तिनः ९ हस्तिन्यश्च १० शुण्डाघातचरणमर्द्दनादिना पिशाचोऽहाहहासादिना ११ व्याघ्रो दंष्ट्रानखविदारणादिना १२ ततः सिद्धार्थत्रिशले करुणाविलापादिना १३ उपसर्गयन्ति, ततः स्कन्धावारविकुर्षणा, तत्र च जनाः प्रभुचरणयोर्मध्येऽग्नि प्रज्वाल्य स्थालीमुपस्थाप्य पचन्ति १४ ततअण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति ते च मुखैर्भक्षयन्ति १५ ततः खरवातः पर्वतानपि कम्पयन् प्रभुं उत्क्षिप्य उत्क्षिप्य पातयति १६ ततः कलिकावातश्चक्रवद् भ्रमयति १७ ततो येन मुक्तेन मेरुचूलापि चूर्णीस्यात्तादृशं सहस्रभारप्रमाणं चक्रं मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः १८ ततः प्रभातं विकृत्य यक्ति-देवार्य! अद्यापि किं तिष्ठसि !, स्वामी ज्ञानेन रात्रिं वेत्ति (१९) ततो देवाद्वै विकुर्व्य वृणीष्व महर्षे ! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गनाहावभावादिभिः उपसगर्यन्ति २०, एवं एकस्यां रात्रौ विंशत्या उपसर्गैस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः - बलं जगध्वंसनरक्षणक्षमं, कृपा च सा सङ्गमके कृताऽऽगसि । इतीव सञ्चिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ ! निर्ययौ
••• अथ संगमदेव कृत् उपसर्गाणां वर्णनं
235
Fersonal Use Only
संगमोपसगोः
२०
२५ ॥१०५॥
२८