________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११८] गाथा ||१,२||
भूव, ततः प्रभुः कूर्मग्रामे गतः, तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकावाहु- गोशालरथा ल्यदर्शनात् गोशालो यूकाशय्यातर २इति तं वारं वारं हसितवान् , ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता, तां च तेजोलेश्योकृपारसाम्भोधिभगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान, ततो मङ्खलिसनुस्तस्य तापसस्य तेजो- पादः लेइयां विलोक्य कमियमुत्पद्यते? इति भगवन्तं पृष्टवान्, भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपा- दशमी नमिव तादृगनर्थकारणं अपि तेजोलेश्याविधि शिक्षितवान्, यथा आतापनापरस्य सदाषष्ठतपसः सनखकु
चतुर्मासी ल्माषपिण्डिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योत्पद्यते इति । ततः सिद्धार्थपुरे ब्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते स एष तिलस्तम्बो निष्पन्न इति प्रभुः प्रत्याहा |गोशालोऽश्रधत् तां तिलशम्बां विदार्य सप्त तिलान दृष्टा त एव प्राणिनस्तमिन्नेव शरीरे पुनः परावृत्त्य समु-18 त्पद्यन्ते इति मतिं नियतिं च गाढीकृतवान् । ततःप्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायर्या स्थितो भगवदुक्तोपायेन तेजोलेइयां साधयित्वा त्यक्तव्रतश्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहकारेण सर्वज्ञोऽहं इति ख्यापयति स्म, यथोक्तं किरणावलीकारेण 'गोशालाय तेजोलेइयोपायः सिद्धार्थेनोक्त' इति तचिन्त्य, भगवतीसूत्रावश्यकचूर्णिहारिभद्रीवृत्तिहमवीरचरित्राद्यनेकग्रंधेषु भगवतोक्त इत्यभिधानात्, ततः स्वामी श्रावस्त्यां दशम वर्षारात्रं (१०)विचित्रं तपश्चाकरोदित्याद्यनुक्रमेण खामी बहुम्लेच्छां दृढभूमिं गतः, तस्यां बहि: पेढालग्रामात् पोलासचैत्यैऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थिवान्, । इतब सभागतः शक्रस्पैलोक्यजना
दीप अनुक्रम [१२०१२२
Recenessencence
For
F
lutelu
~234