________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८] गाथा ||१२||
कल्प सबो-तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनी निरुपसर्गो विह-सप्तम्यष्टमीव्या० तवान् , तत आलम्भिकायां ससमवर्षासु (७) चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे नवम्यश्चतु
वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुस्खे कृत्वा तस्थौ, मोस्यः तिकुहितश्च लोकः, ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा ।
लजीवोपतस्थौ, ततो लोकै कुट्टितच, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्ता, ततः कमात्प्रभु: उनागसंनिवेशे गतः,
तिः तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितो, यथा-तत्तिल्लो विहिराया जणे विदरेऽवि जो जहिं || वसइ । जं जस्स होइ जुग्गं तं तस्स बिइज्जयं देइ ॥१॥ ततस्तैः कुहयित्वा वंशजाल्या प्रक्षिप्तः स्वामिच्छवधरत्वात् मुक्तश्च, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं (८) अकरोत् चातुर्मासिकतपश्च, वहिः पारणां च कृत्वा ततो वनभूम्यां बहव उपसगो इति कृत्वा नवमं वर्षारानं (९)तत्र कृतवान् चतुर्मासिकतपश्च, अपरमपि मासदयं तत्रैव विहृतवान् , वसत्यभावाच नवमं वर्षोरात्रं अनियतं अकार्षीत्, ततः कूर्मग्राम गच्छन् मार्गे तिलस्तम्बं दृष्ट्वा अयं निष्पत्स्यते न वेति गोशालः प्रपृच्छ, ततःप्रभुणा सप्तापि तिलपुष्पजीवा। मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोते तद्वचनं अन्यथा कत्तुं तं स्तम्ब उत्पाव्य एकान्ते मुमोच,
॥१०॥ ततः सन्निहितव्यन्तरैर्मा प्रभुवचोऽन्यथा भवत्विति वृष्टिश्चक्रे, गोखुरेण च आर्द्रभूमौ स तिलस्तम्ब: स्थिरीब१ विधिराजो दक्षो यत् विदूरेऽपि जने यस्मिन् यत्र बसति सति । यद् यस्य भवति योग्य तत्तव द्वितीयकं ददाति ॥ १ ॥
दीप अनुक्रम [१२०१२२
SONajaneibrary.org
~233