________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८] गाथा ||१२||
तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः खामिनो मार्गे द्वौ चौरयोः चौरौ अपशकुनधिया असिं उत्पाव्य हन्तुं धाविती, दत्तोपयोगेन शक्रेण च वज्रेण हतो, ततः स्वामी भद्रिकापुर्या अयस्कारवर्षा (4)चतुर्मासीक्षपणपारणां च बहिः कृत्वा,क्रमात्तम्बालग्रामं गतः, तत्र पार्चसन्तानीयो बहुशिष्यपरि- स्थ व्यन्तवृत्तो नन्दिषेणनामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्या आरक्षकपुत्रेण भल्लया हतो जातावधिः स्वर्जगाम, शेषं च
शोधोपसगोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कूपिकसन्निवेशं गतस्तत्र चारिकशङ्कया गृहीतः, पाचोन्तेवासिनीभ्यां परिवाजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाला स्वामितः पृथगभूतोऽन्यस्मिन् ।
तुमासी मार्गे गच्छन् पश्चशतचोरैर्मातुल मातुल इति कृत्वा स्कन्धोपरि आरुह्य वाहितः खिन्नोऽचिन्तयत्-स्वामिनैव सार्द्ध । |वरं इति, स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्पां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्र एकोऽयपस्कारः षण्मासी यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यौदाय शालायां आगतः, स्वामिनं निरीक्ष्य अमङ्गल(मिति बुद्ध्या घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी ग्रामाकसन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमानं चक्रे, ततः शालिशी ग्रामे उद्याने प्रतिभास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुस्सह शीतोपसर्ग चक्रे, प्रभु च निश्चलं विलोक्य उपशान्ता स्तुति चकार, प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुग्यमानस्य लोकावधिरुत्पन्नः।ततः स्वामी भद्रिकायां षष्ठवर्षासु (३)चतुर्मासतपो विविधानभिग्रहांच अकरोत्, १४ ।।
दीप अनुक्रम [१२०१२२
~232