________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८] गाथा ||१२||
कल्प सचो-तत्र सिद्धार्थेन गोशालाय मोक्तं-यत् अव त्वं मनुष्यमांसं भोक्ष्यसे,ततःसोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै गोशालस्थ व्या०६वभ्राम, तन्त्र च पितूदत्तो वणिक तस्य भायों च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिकशिवदत्तेनोक्तोऽपत्यजी-मांसभक्षणं
वनोपायो-यत् तस्य मृतवालकस्य मांसं पायसेन विमिश्रं कस्यचिंद्रिक्षोयं, तया च तेनैव विधिना गोशालाय बलदेवमू॥१०॥
दत्तं गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातखरूपस्तक्षयित्वा भगवत्समीपमाँगता,तिसाहाय्यं सिद्धार्थेन यथास्थिते उक्त वमनेन कृतनिर्णयश्च तद्गृहज्बालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव |
।.२० भगवन्नाम्ना ज्वालितवान् । तत: खामी बहिदरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वा-18 लिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया % स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तस्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षित:, ततः स्वामी आवर्सग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्तस्पित्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूतिरेव बाहुना लाङ्गुलं उत्पाव्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुन:पुन:न्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः, अनेनापि रुष्टेन स्वामिनाना स मण्डपो ज्वालितः, ततःप्रभुः कलम्बुकासन्निवेशं गतस्तत्र मेघकालहस्तिनामानी द्वी ॥१०३|| भ्रातरौ, तत्र कालहस्तिना उपसर्गितो, मेघेनोपलक्ष्य क्षमित:,ततः स्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप,
दीप अनुक्रम [१२०१२२
Peene
JanEducation
~231