________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११८] गाथा ||१२||
स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहे सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह। क्रीडन हसितः कुहितश्च तेन, स्वामिनं प्राह-अहं एकाक्येव कुहितो यूयं किं न वारयत?, सिद्धार्थः प्राह-मैवं ना मुनि पुनः कुयों, ततः पात्रालके गतस्तस्थिवांश्च शून्यागारे, तत्र स्कन्दः स्वदास्था स्कन्दिलया सह क्रीडन् हसि-न्द्रवृत्तं तो तस्तथैव तेन कुहितश्च, ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने कायोत्सर्गेण तस्थौ । इतश्च चतुर्मासी श्रीपार्श्वनाथशिष्यो भूरिशिष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्य गोशाला पाह-के यूयं ?, तैरुक्तं वयं निर्ग्रन्थाः, पुनः प्राह-क यूयं क च मम धर्माचार्य, तेरूचे-यादशस्त्वं तादृशस्तव धर्माचार्योऽपि भविष्यति, ततो मष्टेन गोशालेनोचे-मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः,81 तिरूचे-नेयं भीतिरस्माकं, पश्चात् स आगत्य सर्व उवाच, सिद्धार्थों जगौ-नैते साधवो दद्यते, रात्री जिनक-81 स्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्सर्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादिता, उत्पन्नावधिश्च स्वर्ग जगाम, सुरैमहिमार्थ उद्योते कृते गोशालो जगी-अहो तेषां उपाश्रयो दह्यते, तदा सिद्धार्थेन यथास्थिते कथिते स तत्र गत्वा तच्छिष्यान् निर्भयागतः ततः स्वामी चौरायां गतः, तत्रचारिको हेरिको इति कृत्वा रक्षका । अगडे प्रक्षिपन्ति, प्रथमं गोशाला क्षिप्तः प्रभुस्तु नांद्यापि, तावता तत्र सोमाजयन्तीनाम्न्पी उत्पलभगिन्यौ। संयमाक्षमे परिवाजिकीभूते प्रभुवीक्ष्योपलक्ष्य चततः कष्टान्मोचयामासतु,ततः प्रभुः पृष्ठचम्पांप्रासः, तत्र वर्षा(४) अतुमोसक्षपणेनातिवाद्य बहिः पारयित्वा.कायङ्गालसन्निवेशं गत्वा श्रावस्त्यां गता,तत्र पहिः प्रतिमया स्थितः, १४
दीप अनुक्रम [१२०१२२]
क.मु.१८
Fur FB Fanatec
~230