________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
पसगे:
सूत्रांक [११८] गाथा ||१२||
तानि, तथोतं-धवलु विसूरइ सामि! अहं गरुआं भर पिक्खेवि । हउं किं न जुत्तो दुहिं धुरिहिं खंडय दुन्निी करेविस तथाविधेन पराक्रमेण युटितसन्धिरशक्तशरीरो जाता, तदा च तं अशक्तं निरीक्ष्य धनदेवेन
मानग्रामे मत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्त्वा स तत्र मुक्ता, प्राममुख्यैश्च न काचिचिन्ता कृता, स च क्षुत्त बाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो जाता, तेन प्राग्भवव्यतिकरस्मरणाजातकोपेन तत्र Nमारीकरणेन अनेके जना मारिताः, कियां च संस्कारो भवतीति तथैव मुक्तानां मृतकानां अस्थिनिकरैः सः
ब्रामः 'अस्थिकलाम' इति प्रसिद्धो बभूव, ततश्च अवशिष्टलोकाराधितेन तेन प्रत्यक्षीभूय स्वप्रासादः स्वप्रतिमा च कारिता, तत्र जनाः प्रत्यहं पूजां कुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चैस्ये समागतः, दुष्टोऽयं रात्री स्वचैत्ये स्थितं व्यापादयतीति जनैार्यमाणोऽपि तत्रैव रात्रौं स्थितः, तेन च भगवतः क्षोभाय भूमेहेंदकरोड दृहास कृतः, ततो हस्तिरूपं ततः सर्परूपं ततः पिशाचरूपं च विकृत्य दुस्सहा उपसर्गाः कृताः, भगवांस्तु मनागपिन क्षुभितः, तत एकैकाऽपि या अन्यजीवितोपहा तथाविधाः शिरःकर्णरनासिकाश्चक्षुर्दन्त५पृष्ठनिखॐ लक्षणेष्वनेषु विविधा वेदना प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्यस प्रतिबुद्धर, असिन्नवसरेचा 8स सिद्धार्थः समागत्योवाच-भो निर्भाग्य! दुर्लक्षण! शूलपाणे! किमेतदांचरितं? यत्सुरेन्द्र पूज्यस्य भगवत आशातना कृता, यदि शको ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनीतः सन्नधिकं भगवन्तं पूज१ धवलो विषीदति स्वामिन् ! अहं गुरुं भारं प्रक्षिप्य । अहं किं न योजितो योधुरोः खण्डे द्वे कृत्वा ॥१॥
दीप अनुक्रम [१२०१२२
~224