________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११८] गाथा ||१,२||
कल्प-सुबो-धवलं गोदुग्धसहोदरं नेतुः ॥१॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं उपसर्मसहम्या०६ शक्यानि? इत्यादि बदन पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः खस्थानं ययौ, सामुद्रिकोऽपि सू. ११८
प्रमुदितः खदेशं गतः, प्रभुरप्यन्यत्र विजहार ।। (१९७)॥
(समणे भगवं महावीरे) श्रमणो भगवान महावीरः (साइरेगाई दुवालस वासाई) सातिरेकाणि द्वादश 8| वर्षाणि यावत् (निचं बोसहकाए) नित्यं-दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः परिकर्मणावर्जनात् (चियत्तदेहे) त्यक्तदेहः परीषहसहनात्, एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पजंति) ये केचित् उप
सर्गा उत्पद्यन्ते, (तंजहा) तद्यथा-(दिवा वा ) दिव्या:-देवकृताः (माणुस्सा वा) मानुष्या:-मनुष्यकृताः ISI(तिरिक्खजोणिआ वा ) तैर्यगयोनिका:-तिर्यककृताः (अणुलोमा वा ) अनुकूला:-भोगार्थ प्रार्थनादिकाः। RI(पडिलोमा बा) प्रतिकूला:-प्रतिलोमा ताडनादिकाः (ते उप्पन्ने 'सम्म सहर) तान् उत्पवान् सम्यक|
सहते, भयाभावेन (खमइ) क्षमते, क्रोधाभावेन (तितिक्खह) तितिक्षते, दैन्याकरणेन (अहियासेइ) अध्यासयति, निश्चलतया (११८) ॥ तत्र देवादिकृतोपसर्गसहनं यथा-खामी प्रथमचतुर्मासकं मोराकसन्निवे-| शादागत्य शूलपाणियक्षचैत्ये स्थितः, सच यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत् तस्य च नदीं उत्तरता शकटपश्चशती पङ्के निमना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूखा यदि ममैव खण्डद्वयं विधायोभयो पार्चयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियं-11
दीप अनुक्रम [१२०१२२]
॥१९॥
JMEducutane
janelbrarying
... अथ भगवंत महावीरेण सह्य उपसर्गानां वर्णनं आरभ्यते
~223