________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११६] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११६] गाथा ||१..||
| १५
कल्प.सुयो-त्रिभित्रिभिः शतैर्वासुपूज्यः षट्शल्या,शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीयः दीक्षाङ्गीव्या०५ (मुंडे भविता) द्रव्यतः शिर कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा ( अगाराओ अणगारियं । कार:.मू. पवइए) अगारात्-गृहात् निष्क्रम्य, अनगारिता-साधुता,प्रवजितः-प्रतिपन्नः ।। (११६) ॥ तद्विधिश्चार्य-एवं |
११६ पूर्वोक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिकं उच्चरितुं वाञ्छति तदा शक्रः सकलमपि वादिबादिकोलाहलं निवारयति, ततः प्रभुः णमो सिद्धाणं' इति कथनपूर्वकं 'करेमि सामाइ सव्वं सावजं जोगं पचक्खामी' त्यादि उच्चरति, न तु 'भंते' त्ति भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतचतुर्थ ज्ञानं उत्पद्यते, ततः शकादपो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा खं खं स्थानं जग्मुः।
दीप अनुक्रम [११८]
Senticestaesesecccestowseroticeae
RamsastrasnastastraSanrapeARAastastarashasawasestastana इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्री विनय विजयगणिविरचितायां
कल्पसुबोधिकायां पञ्चमः क्षणः समाप्तः । ग्रन्थानम् ६५० । पश्चानामपि व्याख्यानानां ग्रन्थानम् ॥ ३२२५ ॥ श्रीरस्तु Gera rERGERSURSEASERSURVIRGERSERSERSIRRUERRs&
Fur
F
eld
njaneibraryara
पंचमं व्याख्यानं समाप्तं
~217