________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११६] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११६] गाथा ||१..||
acasaseasesaadagadasaet
(उवागच्छिता) उपागत्य (असोगवरपायवस्स) अशोकवरपादपस्थ (अहे सीयं ठावेह) अधस्तात् शिविका दीक्षाङ्गीस्थापयति (ठावित्ता) स्थापयित्वा च (सीयाओ पच्चोरुहइ) शिबिकातः प्रत्यवतरति (पच्चोरुहित्ता) कार: प्रत्यवतीर्य (सयमेव आभरणमल्लालङ्कारं ओमुयइ) खयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमु-|| इत्ता) उत्तार्य, तचैव-अङ्गलीभ्यश्च मुद्रावलिं पाणितो, वीरवलयं भुजाभ्यां झटियङ्गदे । हारमथ कण्ठतः। कर्णतः कुण्डले.मस्तकान्मुकटमुन्मुश्चति श्रीजिनः॥१॥ तानि चाभरणानि कुलमहत्सरिका हंसलक्षणपद्दशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्-'इक्खागकुलसमुप्पन्नेऽसि गं तुम जाया!, कासवगुत्तेऽसि णं तुम जाया!, उदितोदितनायकुलनयलमिअङ्क ! सिद्धत्थजच्चखत्तिअसुएऽसि णं तुमंजाया!, जच्चखत्तिआणीए तिसलाए सुएऽसि णं तुम जाया!, देविन्दन रिन्दपहिअकित्तीऽसि णं तुम जाया!, एत्य सिग्धं चंकमिअवं गरुअं आलम्बेअवं असिधारामहत्वयं चरिअचं जाया! परिकमिदं जाया!, अस्सिं च णं अट्ठे नो पमाइअवं, इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्टया कूर्चे चतसूभिश्च ताभिः शिरोजान्, एवं ( सयमेव पंचमुडियं लोयं करेइ) खयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) तथा कृत्वा च (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन (हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं) उत्तराफाल्गुन्यां चन्द्रयोगे सति (एगं देवदूससमादाय) शक्रेण वामस्कन्धे स्थापितं एकं देवदूष्यं आदाय (एगे) एको रागद्वेषसहायविरहात् (अबीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहरुवा राज्ञां मल्लिपाश्चों
दीप अनुक्रम [११८]
~216