________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [५] ........ मूलं [११५] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११५] गाथा ||१..||
कल्प,सुबो- समस्तशोभया (सबसंभमेणं) सर्वसम्म्रमेण-प्रमोदजनितीत्सुक्येन (सधसंगमेणं) सर्वसङ्गमेन-सर्वखजनमेलाप- दीक्षायै व्या० ५ केन (सवपगइएहिं) सर्वप्रकृतिभि:-अष्टादशभिर्नेगमादिभिः नगरवास्तव्यप्रजाभिः (सबनाडएहि) सर्वनाटकैः गमनं ॥९५॥
(सबतालायरेहिं ) सर्वतालाचरैः (सबावरोहेणं) सर्वावरोधेन-सर्वान्तःपुरेण (सवपुष्पगंधमल्लालंकारविभू- स. ११५ साए) सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया (सन्तुडियसद्दसपिणनाएण) सर्वत्रुटितशब्दानां यः शब्दः संनिनादश्च-प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह-( महया इड्डीए) महत्या ऋद्ध्या (महया जुईए) महत्या गुत्या (महया बलेणं) महता बलेन (महया समुदएण) महता समुदयेन (महया | वरतुडियजमगसमगप्पवाइएणं ) महता-उच्चैस्तरेण वरत्रुटितानि-प्रधानबादित्राणि तेषां जमगसमगं-समकालं| प्रवादनं यत्र एवंविधेन (संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं ) शङ्ख:-प्रतीतः पणवा-मृत्पटहः पटह:-काष्ठपटहः भेरी-ढक्का झल्लरी:-प्रतीता खरमुखी-काहला हुटुका-विवलितुल्यवाद्यविशेष:18 दुन्दुभिः-देववायं तेषां निर्घोषः तथा नादित:-प्रतिशब्दः तद्रूपेण रवेण-शब्देन युक्तं, एवंरूपया कळ्या व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपोऽनुगच्छति। पूर्वोक्ता
डम्बरेण युक्तो भगवान (कुंडपुर नगरं मझमझेणं) क्षत्रियकुण्डनगरस्य मध्यभागेन (निग्गच्छइ) निर्गच्छति ISI(निग्गच्छित्ता) निर्गत्य (जेणेव नायसंडवणे उज्जाणे ) यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव |
असोगवरपायवे) यत्रैव अशोकनामा वरपादप:-श्रेष्ठवृक्षः (तेणेव उवागच्छद)तत्रैव उपागच्छति॥ (११५) ॥
दीप अनुक्रम [११७]
Far
Font
~215