________________
कल्प
सूत्र
प्रत
सूत्रांक
[११५]
गाथा
||..||
दीप
अनुक्रम [११७]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] ..........
मूलं [११५] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
..............................
हस्सेहिं ) मनोरथमालासहस्रैः (विच्छिष्पमाणे विच्छिष्पमाणे ) विशेषेण स्पृश्यमानः वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिन्त्यमानः पुनः किंवि० ? ( कंतिरूवगुणेहिं ) कान्तिरूपगुणैः ( पत्थिज्ज्रमाणे पत्थिनमाणे ) प्रार्थ्यमानः खामित्वेन भर्तृत्वेन वाञ्छधमान इत्यर्थः पुनः किंवि० ? ( अंगुलिमाला सहस्सेहिं अङ्गुलिमालासहस्रैः (दाइमाणे २) दर्श्यमानः २, पुनः किंवि०- ( दाहिणहत्थेणं बहूणं नरनारीसहस्साणं ) दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहरसाई) अञ्जलिमालासहस्राणि - नमस्कारान् (पडिच्छमाणे पडिच्छमाणे ) प्रतीच्छन् प्रतीच्छन्- गृह्णन२, पुनः किंवि० १ (भवणपतिसहस्साई ) भवन पक्तिसहस्राणि ( समइकमाणे समइकमाणे ) समतिक्रामन् २, पुनः किंचि० ? (तंतीतलतालतुडियगीयवाइयरवेणं) तत्री - वीणा, तलताला:- हस्ततालाः त्रुटितानि - वादित्राणि गीतं गानं वादितं वादनं तेषां रवेण - शब्देन, पुनः कीदृशेन ? ( महुरेण य मणहरेणं) मधुरेण च मनोहरेण, पुनः कीदृशेन ? ( जयजयसद्दघोसमीसिएणं ) जयजयशब्दस्य यो घोष - उद्घोषणं तेन मिश्रितेन पुनः कीदृशेन ? (मंजुमंजुणा घोसेण मञ्जुमञ्जना घोषेण च - अतिकोमलेन जनस्वरेण ( पडिवुज्झमाणे पडिबुज्झमाणे ) सावधानीभवन (सविडीए) सर्व समस्तच्छत्रादिराज चिन्हरूपया (सव्वजुईए) सर्वद्युत्या - आभरणादिसम्बन्धिन्या कान्त्या (सङ्घबलेणं) सर्वबलेन हस्तितुरगादिरूपकटकेन (सबवाहणेणं) सर्ववाहनेन - कर भवेसरशिविकादिरूपेण (सङ्घसमुद्रएणं) सर्व समुदयेन-महाजन मेलापकेन (सहायरेणं) सर्वादरेण सर्वोचित्यकरणेन (सङ्घविभूईए) सर्वविभूत्या - सर्वसंपदा ( सङ्घविभूसाए ) सर्वविभूषया -
For Private & Personal Use Only
~214
दीक्षायै गमनं
सू. ११५
१०
१४