________________
कल्प
सूत्र
प्रत
सूत्रांक
[११४]
गाथा
||..||
दीप
अनुक्रम
[११६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] .......... मूलं [११४] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० ५
॥ ९४ ॥
----------
पदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह- ( हंता परीसह चमुं ) हत्वा, कां ? - परीषहसेनां ( जय जय खत्तियवरवसहा ) जय जय क्षत्रियवरवृषभ (बहूई दिवसाई) बहून दिवसान् (बहूई पक्खाई) बहून् पक्षान् (बहू मासाई ) बहून् मासान् (बहूई उऊई ) बहून् ऋतून मासद्वयममितान् हेमन्तादीन् (बहूई अथणाई ) बहूनि अयनानि षाण्मासिकानि दक्षिणोत्तरायणलक्षणानि ( बहूई संवछराई ) बहून संवत्सरान् यावत् ( अभीए परीसहोवसग्गाणं ) परीषहोपसर्गेभ्योऽभीतः सन् ( खंतिख मे भयभेरवाणं ) भय भैरवाणां विद्यु सिंहादिकानां क्षान्त्या क्षमो न त्वंसामर्थ्यादिना, एवंविधः सन् त्वं जय, अपरं च - ( घम्मे ते अविग्धं भवउतिकड ) ते तव धर्मे अविघ्नं विनाभावोऽस्तु इतिकृत्वा इत्युक्त्वा ( जयजयस पउंजंति ) जयजयशब्दं प्रयुञ्जन्ति ॥ ( ९१४ ) ॥
(तए णं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञानखण्डवनं यत्राशोकपादपस्तंत्र उपागच्छतीति योजना, अथ किंविशिष्टः सन् ? ( नयणमालासहस्सेहिं ) नयनमालासहस्रैः (पिच्छिलमाणे २ ) प्रेक्ष्यमाणः २ - पुनः पुनः विलोक्यमानसौन्दर्यः पुनः किंचि० १ ( वयणमालासहस्सेहिं ) वदनमालासहस्रैः - श्रेणिस्थित लोकानां मुखपतिसहस्रैः (अभिधुवमाणे अभिक्षमाणे ) पुनः पुनः अभिष्ट्रयमानः पुनः किंवि० ? (हिअयमालासहस्सेहिं ) हृदयमालासहस्रैः (उन्नंदिजमाणे उन्नंदिजमाणे ) उन्नन्द्यमानो - जयतु जीवतु इत्यादिध्यानेन समृद्धिं प्राप्यमाणः पुनः किंवि० ? ( मणोरहमालास
For Private & Personal Use Only
213~
महत्तरी
क्ति: सू.
११४
१५
२०
२५
॥ ९४ ॥
२८