________________
कल्प
सूत्र
प्रत
सूत्रांक
[११४]
गाथा
||..||
दीप
अनुक्रम [११६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [ ५ ] ..........
मूलं [११४] / गाथा [...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
..............................
(अभिनंदमाणा य अभियुवमाणा ) अभिनन्दन्तः अभिष्टुवन्तश्च ( एवं वयासी) एवं अवादिषुः ॥ (११३) ॥ ( जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! ( जय जय भद्दा ! भदं ते) जय-जयवान् भव हे भद्दा ! - भद्रकारक ! ते तुभ्यं भद्रं अस्तु, किञ्च - ( अभग्गेहिं नाणदंसणचरितेहिं ) अभग्नैः निरतिचारैर्ज्ञानदर्शनचारित्रे ( अजियाई जिणाहि इंदियाई ) अजितानि इन्द्रियाणि जय-वशीकुरु ( जियं च पालेहि समणधम्मं ) जितं च- स्ववशीकृतं पालय श्रमणधर्म (जियविग्धोऽवि अ वसाहि तं देव ! सिद्धिमज्झे) जितविघ्नोऽपि च हे देव ! प्रभो ! -त्वं वस, कुत्र ? - सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया प्रकर्षस्तंत्र त्वं निरन्तरायं तिष्ठेत्यर्थः ( निहणाहि रागदो समले ) रागद्वेषमल्ली निजहि निगृहाण, तयोर्निग्रहं कुरु इत्यर्थ:, केन ? - ( तवेणं ) तपसा बाह्याभ्यन्तरेण, तथा (धिघणियबद्धकच्छे ) घृतौ संतोषे धैर्ये वा अत्यन्तं बद्धकक्षः सन् ( मद्दाहि अट्टकम्मसत्तू) अष्टकर्मशत्रून मर्दय, परं केनेत्याह - ( झाणेणं उत्तमेणं सुकेणं) ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा ( अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुकरंगमज्झे ) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो - मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकां आहर - गृहाण, यथा कश्चिन्मलः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः ( पावय वितिमिरमणुत्तरं केवलवरनाणं ) प्राप्नुहि च वितिमिरं तिमिररहितं अनुत्तरं - अनुपमं केबलवरज्ञानं ( गच्छय मुक्खं परं पयं ) गच्छ च मोक्षं परमं पदं, केन ? ( जिणवरोवद्दद्वेण मग्गेण अकुडिलेण ) जिनवरो
For Private & Personal Use Only
212
महल रो
क्ति: सू.
११४
५
१०
१४