________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११३] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कल्प.सुबो- ब्या०५
म.११३
सूत्रांक [११३] गाथा ||१..||
॥१३॥
रनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलानि क्रमेण प्रस्थितानि, दीक्षाभिषेतद्यथा-स्वस्तिकः १ श्रीवत्सो २ नन्द्यावर्ती ३ बर्द्धमानक ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्मं ७ दर्पणश्च ८, ततः क्रमेण पूर्णकलशभृङ्गारचामराणि ततो महती वैजयन्ती ततश्छनं ततो मणिस्वर्णमयं सपादपीठं। सिंहासनं ततोऽष्टशतं आरोहरहितानां वरकुञ्जरतुरगाणां ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः ततस्तावन्तो वरपुरुषाः ततः क्रमेण हय १ गज २ रथ ३ पदायनीकानि ४ ततो लघुपताकासहस्रपरिमण्डितः सहस्रयोजनोचो महेन्द्रध्वजः ततः खड्गग्राहाः कुन्तग्राहाः पीठफलकग्राहाः ततो हासकारकाः नत्तेनकारकाः कान्दर्पिका जयजयशब्दं प्रयुञ्जानास्तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्त लवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं (सदेवमणुआसुराए) देवमनुजासुरसहितया वर्गमापातालवासिन्या (परिसाए) पर्षदा (समणुगम्ममाणत्ति) सम्यग अनुगम्यमानं (मग्गे)अग्रतः (संखिपत्ति) शशिका:-शङ्खचादकाः (चक्कियत्ति) चाक्रिका:-चक्रपहरणधारिणः (लंगलियत्ति)। लाङ्गलिका-गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भविशेषाः (मुहमंगलियत्ति) मुखे प्रियवक्तारश्चाटु-1 कारिण इत्यर्थः (बद्धमाणत्ति) बर्द्धमाना:-स्कन्धारोपितपुरुषाः पुरुषाः (पूसमाणत्ति) पुष्पमाणवा-मागधाः। (घंटियगणे ) घण्टया चरन्तीति घाण्टिका 'राउलिआ' इति लोके प्रसिद्धाः एतेषां गणैः परिवृतं च भगवन्तं | प्रक्रमात् कुलमहत्सरादयः खजनाः (ताहिं इटाहिं जाव वग्गूहि) ताभिरिष्टादिविशेषणविशिष्टाभिवोग्भि
दीप अनुक्रम [११६]
॥ ९३॥
JanEducatoninemaopal
For FFU Clu
S
aneloraryara
~211