________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११३] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११३] गाथा ||१..||
पद्मसर इव पुष्पितं अतसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव रमणीयं गगनतलं सुरवरै- दीक्षामिषेरभूत् , किन-निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गदुन्दुभिशङ्खाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्ना- सू.११३ देन च नगरवासिन्यस्त्यक्तखखकार्या नार्यः समागच्छन्त्यो विविधचेष्टाभिर्जमान विस्मापयन्ति स्म, यतः-15 तिनिवि थी वल्लहां कलि कज्जल सिंदूर । ए पुण अतीहि बल्लहां दूध जमाइ तूर ॥१॥ चेष्ठाश्चेमाः-खग-19 लयोः काचन कज्जलाडूकं, कस्तूरिकाभिनयनाञ्जनं च । गले चलन्नूपुरमहिपीठे, अवेयकं चारु चकार वाला ॥१॥ कटीतटे कापि बबन्ध हार, काचित् कणकिङ्किणिकां च कण्ठे । गोशीर्षपकन ररज पादावलक्तपङ्केन वपुर्लिलेप ॥२॥ अर्धनाता काचन पाला, विगलतसलिला विश्लथवाला । तत्र प्रथममुपेता त्रासं, व्यधित न केषां ज्ञाता हासम्॥३॥ कापि परिच्युतविश्लथवसना, मूढा करघृतकेवलरसना । चित्रं तन्त्र गता न ललजे, सर्वजने जिनवीक्षणसजे।४॥ संत्यज्य काचित्तरूणी रुदन्तं, खपोतमोतुं च करे विधृत्य । निवेश्य कव्यां खरया वजन्ती, हासावकाशं न चकार केषाम् ? ४५|अहो महो रूपमहो महौजः, सौभाग्यमेतत् कटरे शरीरे। गृह्णामि दुःखानि करस्य धातुर्यच्छिल्पमीहग वदति स्म काचित् ॥६॥ काचिन्महेला विकसत्कपोला, श्रीवीरवक्वेक्षणगाढलोला । विस्रस्य दूरं पतितानि तानि,नाज्ञासिषुः काश्चनभूषणानि ७ हस्ताम्बुजाभ्यां शुचिमौक्तिकोपरवाकिरन् काश्चन चञ्चलाक्ष्यः । काश्चिजगुमेञ्जलमङ्गलानि, प्रमोदपूर्णा नन्तुश्च काश्चित् ॥८॥ इत्थं नाग
१ त्रीण्यपि त्रीणां वल्लभानि कलिः कजलं सिन्दूरम् । एतानि पुनः अतीव वल्लभानि दुग्धं जामाता तूर्यम् ॥ १॥
दीप अनुक्रम [११६]
JaMEducushional
For Fun
~210