________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११३] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११३] गाथा ||१..||
कल्प,सुबो-। (तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् दीक्षाभिषेव्या०५॥ महावीरः (जे से हेमंतार्ण ) योऽसौ शीतकालस्य (पढमे मासे पढमे पक्खे ) प्रथमो मासः प्रथमः पक्षः कः सू.११३ ॥९२॥
(मग्गसिरबहुले) मार्गशीर्षमासस्य कृष्णपक्षः (तस्स णं मग्गसिरवहुलस्स ) तस्य मार्गशीर्षवहुलस्य (दस-11 १५ मीपक्खेणं) दशमीदिवसे (पाईणगामिणीए छायाए)पूर्वदिग्गामिन्यां छायायां (पोरिसीए अभिनिविहाए) पौरु-11 व्यां-पाश्चात्यपौरुष्यां अभिनिसायां-जातायां,कथम्भूतायां?- (पमाणपत्ताए)प्रमाणप्राप्तायां नतु न्यूनाधिकायां (सुपएणं दिवसेणं) सुव्रताख्ये दिवसे (विजएणं मुहुत्तेणं) विजयाख्ये मुहूर्ते (चंदप्पभाए सिपिआए) चन्द्रप्र-IST भायां पूर्वोक्तापां शिपिकायां कृतषष्ठतपाः विशुद्ध्यमानलेश्याकः पूर्वाभिमुखः सिंहासने निषीदति, शिबि-MK कारूतस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामपाचे च प्रभोरम्बधात्री दीक्षोपकरणमादाय,पृष्ठे चैका वरतरुणी स्फारशृङ्गारा धघलच्छत्रहस्ता, ईशानकोणे चैका पूर्णकलशहस्ता. अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदंति, ततः श्रीनन्दिनुपादिष्टाः पुरुषाः यावत् शिथिकामुत्पाटयन्ति | तावत् शक्रो दाक्षिणात्यां उपरितनी पाहां ईशानेन्द्र औत्तराहां उपरितनी वाहां चमरेन्द्रो दाक्षिणात्यां अध-IRI
२५ स्तनी बाहां बलीन्द्र औत्सराहां अधस्तनी बाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कबैमानिकेन्द्रांश्चञ्चलकुण्डलायाभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो दुन्दुभीस्ताडयन्तो यथाऽहं शिविका उत्पाटयन्ति, ततः शक्रेशानी तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिधिकारूढे प्रस्थिते सति शरदि।
दीप अनुक्रम [११६]
॥ ९२॥
२८
JaMEducatanim
al
Nirjaneibrary.org
~2090