________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [११७] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
लयब
सूत्रांक [११७] गाथा ||१..||
9088888998288
॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ततश्चतुर्जानो भगवान् बन्धुवर्ग आपृच्छय विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र वजन निवस्थित्वा त्वया विना वीर ! कथं ब्रजामो, गृहेऽधुना शून्यवनोपमाने? । गोष्ठीसुखं केन सहाचरामो,तिः गोपोभोक्ष्यामहे केन सहाथ बन्धो ! ॥१॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणादर्शनतस्तवार्य ।। प्रेमप्रकर्षादभ- पसगे: जाम हर्ष, निराश्रयाश्चाथ कमाश्रयामः ? ॥२॥ अतिप्रियं बान्धव! दर्शनं ते, सुधाऽञ्जनं भावि कदाऽस्म- ५ दक्ष्णोः ? । नीरागचित्तोऽपि कदाचिर्दस्मान् , मरिष्यसि प्रौढगुणाभिराम! ॥३॥ इत्यादि वदन् कष्टेन नि-10 त्य साश्रुलोचनः खगृहं जगाम। किश्च-प्रभुर्दीक्षामहोत्सवे यद्देवैर्गाशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधि-18 कमासचतुष्कं यावत् तदवस्थेन च तद्गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति युवानश्च गन्धपुटी याचन्ते, मीनवति च भगवति रुष्टास्ते दृष्टान् उपसगान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अद्भुतरूपं तथा सुगन्ध-11 शरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्प्रकम्पः सर्व सहमानो विहरति । तस्मिन् दिने च मुहूर्तावशेषे कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद् गोप: सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपाचे मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु बने । चरितुं गताः, स चागत्य प्रभु पृष्टवान्-देवार्य ! क मे वृषाः, अजल्पति च प्रभौ अयं न वेत्तीति वने विलो
दीप अनुक्रम [११९]
षष्ठं व्याख्यानं आरभ्यते
~218