________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [५] .......... मूलं [११२] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११२] गाथा
कल्पसुबो- व्या०५
॥ ९१॥
बलं वाहणं कोसं कोट्ठागारं) एवं सैन्यं वाहनं कोश कोष्ठागार (चिथा पुरं) त्यक्त्वा नगरं (चिचा अंतेउर) संवत्सरदात्यक्त्वा अन्तःपुरं (चिच्चा जणवयं ) त्यत्वा जानपद-देशवासिलोकं (चिच्चा विपुलवणकणगरयणमणिमोत्ति-नि स.११२ यसंखसिलप्पवालरत्तरयणमाइअं) यत्तवा विपुलधनकनकरनमणिमौक्तिकशलशिलाप्रवालरक्तरत्नप्रमुख (संत-SI सारसावइज) सत्सारखापतेयं, एतत् सर्वं त्यक्त्वा, पुनः किं कृत्वा? (विच्छ इत्ता) विच्छय-विशेषेण त्यत्त्वा, पुनः किं कृत्वा (विगोवइत्ता) विगोप्य-तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा |विगोप्य-कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, पुनः किं कृत्वा ? (दाणं दायारेहिं परिभाइत्ता) दीयते इति दान-1 धनं तत् दायाय-दानार्थं आईन्ति-आगच्छन्तीति दायारा-याचकास्तेभ्यः परिभाज्य-विभागैर्दवा, यद्दा परिभाब्य-आलोच्य इदं अमुकस्य देयं इदं अमुकस्यैवं विचार्यत्यर्थः पुनः इत्ता) दान-धनं दायिका-गोत्रिकास्तेभ्यः परिभाज्य-विभागशो दत्त्वेत्यर्थ: ।। (११२)॥ अनेन सूत्रेण च || वार्षिकदानं सूचितं, तच्चैवं-भगवान् दीक्षादिवसात् प्राग्वर्षऽवशिष्यमाणे प्रातःकाले वार्षिकं दानं दातुंग प्रवर्तते, सूर्योदयादारभ्य कल्पवर्त्तवेलापर्यन्तं अष्टलक्षाधिका एका कोटिं सौवर्णिकानां प्रतिदिनं ददाति, २५ वृणुत वरं वृणुत वरं इत्युघोषणापूर्वकं यो यन्मार्गयति तस्मै तदीयते, तच सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते-तिन्नेव य कोडिसया अहासीई य हुति कोडीओ । असीई च सयसहस्सं
२७ १ त्रीण्येव च कोदिशतानि अष्ट्राशी तिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तं ॥ १ ॥
दीप अनुक्रम [११५]
~ 207