________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१११] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
लोकान्तिकोक्तिः सू. १११
सूत्रांक [१११] गाथा ||१..||
(जय जय नंदा) जयं लभख २, सम्भ्रमे द्विवचनं, नन्दति-समृद्धोभवतीति नन्दस्तस्य सम्बोधन हे नन्द ! दीर्घत्वं प्राकृतत्वात् , एवं (जय जय भद्दा) जय जय भद्र !-कल्याणवन् ! (भई ते) ते-तव भद्रं भवतु (जय जय खत्तियवरवसहा) जय जय क्षत्रियवरवृषभ! (बुज्झाहि भगवं लोगनाह) बुद्ध्यख भगवन ! लोकनाथ ! (सयलजगजीवहियं) सकलजगज्जीवहितं (पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्सेयसकर) हित-हितकारक,सुख-शर्म निःश्रेयसं-मोक्षस्तस्कर (सबलोए सब्यजीवाणं) सर्वलोके सर्वजीवानां
(भविस्सइत्तिकटु जयजयसई पति ) भविष्यतीतिकृत्वा-इत्युक्त्वा जयजयशब्दं प्रयुञ्जन्ति ॥ (१११) ST (पुविपि णं) इदं पदं 'गिहत्थधम्माओ' इत्यस्माईग्रे योज्यं, (समणस्स भगवओ महावीरस्स) श्रमणस्य
भगवतो महावीरस्य (माणुस्सगाओ गिहत्थधम्माओ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात्-गृहव्यवहारात
विवाहादेः पूर्वमपि (अणुत्तरे आभोइए) अनुपमं आभोगः-प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाणदिसणे हुस्था) अप्रतिपाति-आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं-अवधिज्ञान अवधिदर्शनं च अभूत् (तएणं
समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन (नाणदंसणेणं) ज्ञानदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभो
गयति-विलोकयति (आभोइत्ता) आभोग्य च (चिचा हिरपणं) त्यक्त्वा हिरण्यं-रूपं (चिचा सुषणं) कल्प.सु. १६
त्यत्तवा सुवर्ण (चिचा धणं) त्यतया धनं (चिचा रज्ज) त्यत्तया राज्यं (चिचा रह) त्यत्वा राष्ट्र-देशं ( एवं
SERIAGEथयटर
दीप अनुक्रम [११४]
... दीक्षा-कल्याणक अवसरे सांवत्सरिक-दान एवं अभिषेकस्य वर्णनं
~ 206