________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [५] ........ मूलं [११०] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
व्या०५
[११० गाथा ||१..||
कल्प.सबो-पुनरपि लोकान्तिकैर्देवैबोंधित इति विशेषो द्योत्यते, लोकान्ते-संसारान्ते भवाः लोकान्तिका, एकावतार-18 वर्षद्वयाव
त्वात् , अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्तभवत्वं विरुदयते, ते च नवविधाः, यदुक्तं-सौरस्सय १- स्थान लो
माइचा २ वण्ही ३ वरुणा य ४ गहतोया य५। तुडिआ६ अबाबाहा.७ अग्गिचा ८ चेव रिहा य९॥१॥ कान्तिका॥९॥ एए देवनिकाया भयवं बोहिन्ति जिणवरिंदं तु । सबजगज्जीवहियं भययं! तित्थं पवत्तेहि ॥ २॥ यद्यपि
गमश्च सू. स्वयम्बुद्धो भगवांस्तदुपदेशं नोपेक्षते तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहि
जीतेन-अवश्यंभावेन कल्प:-आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकाः एवंविधा ते देवाः विभ-16 लाक्तिपरावर्तनात् (ताहिं इहाहि) ताभिः इष्टाभिः (जाव वग्गृहिं) यावत् शब्दात् 'कंताहिं मणुनाहि 18 इत्यादि पूर्वोक्तः पाठो घाच्या, एवंविधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं (अभिनंदमाणा य)
अभिनन्दयन्तः-समृद्धिमन्तं आचक्षाणाः (अभिथुषमाणा य) अभिष्टुवन्तः-स्तुतिं कुर्वन्तः सन्तः ( एवं
वयासी) एवं अवादिषुः ॥ (११०)॥ K १ सप्ताष्टभवा इति प्रवचनसारोद्धारे, लोकस्य-अझलोकस्य अन्ते-समीपे भवा लोकान्तिका इतिव्युत्पत्तेरौपपातिकादी दर्शनाच नायK मेकान्तः, लोकप्रकाशे स्वयमपि तथोक्तं २ सारस्वता आदित्या वह्नयो वरुणाश्च गर्दवोयाश्च । त्रुटिता अव्याबाधा आग्नेयाश्चैव रिष्ठाश्च ॥१॥
एते देवनिकाया भगवन्त बोधयन्ति जिनवरेन्द्रं तु । सर्व जगजीवहितं भगवन ! तीर्थ प्रवर्तय ॥ २ ॥
दीप अनुक्रम [११३]
For
F
lutelu
~ 205