________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [११०] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११०] गाथा ||१..||
११०
IS समाप्तप्रतिज्ञश्च, मातापित्रोर्जीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात्, स व्यतिकर-1
विद्याव1 स्त्वेवं-अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्य वर्ग आचाराङ्गाभिप्रायेण तु
स्थानं लोअनशनेन अच्युतं गती, ततो भगवता ज्येष्ठनाता पृष्ट:-राजन्! ममाभिग्रहः सम्पूर्णोऽस्ति ततोऽहं प्रवजि- कान्तका
गमच सू. ध्यामि, ततो नन्दिवर्धनः प्रोवाच-भ्रातः! मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं || लिपसि!, ततो भगवता मोक्तं-पिअमाइभाइभइणीभन्जापुत्तत्तणेण सव्वेऽवि । जीवा जाया बहुसो जीवस्स ज एगमेगस्स ॥१॥ ततः कुत्र कुन प्रतिवन्धः क्रियते? इति निशम्य नन्दिवर्धनोऽवोचत्-भ्रातरहं अपि इदं। जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमां पीडयति, ततो मदुपरोधार्षद्वयं गृहे तिष्ठ, भगवानपि एवं भवतु, किंतु राजन् ! मदर्थ न कोऽपि आरम्भः कार्यः, प्रामुकाशनपाननाई स्थास्यामि इत्यबोचत् , राज्ञापि तथा प्रतिपन्ने समधिकं वर्षद्वयं वस्खालकारविभूषितोऽपि प्रासुकैषणीयाहारः सचितं जलं अपिवन भगवान् गृहे स्थिता, ततः प्रभृति भगवता अचित्तजलेनापि सर्वस्त्रानं न कृतं ब्रह्मचर्य च यावज्जीवं| पालितं, दीक्षोत्सवे तु सचित्तोदकेनापि स्नानं कृतं, तथाकल्पत्वात् , एवं भगवन्तं वैरङ्गिकं विलोक्य चतुई-18 शखमसूचितत्वाचक्रवर्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमाराः खं स्वं स्थानं जग्मुः॥ (पुणरवि लोअंतिएहिं) पुनरपि इति विशेषद्योतने, एकं तावत् समाप्तप्रतिज्ञः खयमेव भगवान वर्तते, १ पितृमातृधातृभगिनीभार्यापुत्रत्वेन सर्वेऽपि । जीवा जाता बहुशः जीवस्य एकैकस्य ॥ १ ॥
दीप अनुक्रम [११३]
~ 204