________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०९] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प-सुबोव्या०५
प्रत सूत्रांक [१०९] गाथा ||१..||
॥८९॥
तद्यथा-अणोजा इति वा प्रियदर्शना इति वा (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महा- वर्षद्वयाववीरस्य (नत्तुई कासवगुत्तेणं ) पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण (तीसे णं दो नामधिज्जा एवमाहिजंति स्थानं लोतस्याः द्वे नामधेये एवं आख्यायते (तंजहा-सेसवई वा जसबई वा) तद्यथा-शेषवती इति वा यशस्वतीकान्तका इति वा ॥ (१०९)
गमश्च म. (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (दक्खे) दक्षा-सकलकलाकुशलः (दक्खपइन्ने) दक्षा-निपुणा प्रतिज्ञा यस्य स तथा, समीचीनां एव प्रतिज्ञा करोति तां च सम्यग निर्वहतीति भावः (पडि-18 २० रूवे) प्रतिरूपा-सुन्दररूपवान् ( आलीणे) आलीन:-सर्वगुणरालिङ्गितः (भद्दए ) भद्रका-सरलः (विणीए) विनीतो-विनयवान् (नाए ) ज्ञाता-प्रख्यातः (नायपुत्ते) ज्ञात:-सिद्धार्थस्तस्य पुत्रा, न केवलं पुत्रमात्रः किन्तु (नायकुलचंदे ) ज्ञातकुले चन्द्र इच (विदेहे ) बज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वाल विशिष्टो देहो यस्य स विदेहः (विदेह दिन्ने ) विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेह दिन्नः (विदेहजचे) विदेहा-त्रिशला तस्यां जाता अर्चा-शरीरं यस्य स तथा (विदेहसूमाले) विदेहशब्देन अत्र गृहवास उच्यते तत्र सुकुमालः, दीक्षायां तु परिपहादिसहने अतिकठोरत्वात् (तीसं वासाई विदेहंसि कड्ड) निश-12|| दुवर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः (अम्मापिउहिं देवत्तगएहिं ) मालापिनो-18] | देवस्वं गतयोः (गुरुमहत्तरएहिं अब्भणुण्णाए) गुरुमहत्तरैः-नन्दिवर्धनादिभिरभ्यनुज्ञातः (समत्सपइन्ने)
दीप अनुक्रम [११३]
२५.
... भगवंत महावीरस्य दीक्षा-कल्याणकस्य वर्णनं
~ 203