________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०९] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१०९] गाथा ||१..||
खशालाकरणं एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थों भगवान् मातापितृभ्यां शुभे मुहलें सम-18 श्रीवीरस्य रवीरनृपपुत्रीं यशोदां परिणायिता, तया च सह सुखमंनुभवतो भगवतः पुत्री जाता, साऽपि प्रवरनरपति-पित्रादीनां सुतस्य जमाले परिणायिता, तस्या अपि च शेषवती नानी पुत्री, सा च भगवतो 'नई' दौहित्रीत्यर्थः नामानि (समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (पिया कासवगोत्तेणं) पिता, कीदृशः- स. १०९ काश्यपः गोत्रेण कृत्वा (तस्स णं तओ नामधिजा) तस्य त्रीणि नामधेयानि (एबमाहिति) एवं आख्या- यन्ते (तंजहा-सिद्धत्थे इ वा सिजंसे इ वा जसंसे इवा) तद्यथा-सिद्धार्थ इति वा श्रेयांस इति या यशस्वी81 इति वा (समणस्स णं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माया वा सिट्ठस्सगुत्तेणं) माता वाशिष्ठगोत्रेण (तीसे तओ नामधिज्जा) तस्याः त्रीणि नामधेयानि (एबमाहिजंति) एवं आख्यायन्तेश (तंजहा-तिसला इ वा विदेहदिना इवा पीइकारिणी इवा) तयथा-त्रिशला इति वा विदेहदिना इति वा मीतिकारिणीति वा (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पित्तिजे सुपासे) १० पितृव्यः 'काको' इति सुपार्श्वः (जिट्टे भाया नंदिवद्धणे) ज्येष्ठो भ्राता नन्दिवर्धनः (भगिणी सुदंसणा) भगिनी सुदर्शना (भारिया जसोया कोडिपणागुत्तेणं) भार्या यशोदा, साकीदृशी'-कौण्डिन्या गोत्रेण (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (धूआ कासवगोत्तेणं) पुत्री काश्यपगोत्रेण (तीसे दो नामधिज्जा, एवमाहिति) तस्या द्वे नामधेये, एवं आख्यायेते (तंजहा-अणोजाइ वा पियदसणा इ वा)
दीप अनुक्रम [११३]
JanEducation
~ 2020