________________
कल्प
सूत्र
प्रत
सूत्रांक
[१०९]
गाथा
||..||
दीप अनुक्रम [११३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] ..........
मूलं [१०९] / गाथा [...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प. सुबो
व्या० ५.
॥ ८८ ॥
----------
पुरो यद्वचसां विलासः ॥ २ ॥ यतः - अनध्ययनविद्वांसो निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ १ ॥ इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समाजगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ ततो जैनेन्द्र व्याकरणं जज्ञे, यतः-सको अ तस्समक्खं भगवन्तं आसणे निवेसित्ता । सहस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥ १ ॥ सर्वे जना विस्मयं प्रापुः - अहो वालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता ?, पण्डितोऽपि चिन्तयामास - आवालकालादपि मामकीनान् यान् संशयान् कोऽपि निरासयन्त्र | विभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः ! पश्यत चित्रमेतत् ॥ १ ॥ किश्च अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः, यतः गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥ १ ॥ तथा-असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृग् यादृकू कांस्ये प्रजायते ॥ २ ॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच- मनुष्यमात्रं शिशुरेष विप्र !, नाशङ्कनीयो भवता स्वचिन्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदश्वा ॥ ३ ॥ इत्यादि श्रीवर्धमानस्तुतिं निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात् इति श्रीले
१ शक्रश्च तत्समक्षं भगवन्तं आसने निवेश्य शब्दस्य लक्षणमपृच्छत् व्याकरणं अवयवा ऐन्द्रं ॥ १ ॥
For Frate & Personal Use Only
201
लेखशालामोचनं
२०
२५
॥ ८८ ॥
२७