________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०९] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१०९] गाथा ||१..||
लायाम् ॥१॥ लग्नदिवसव्यवस्थितिपुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महानि , वितेनतुर्घनधनव्ययतः लेखशाला॥२॥ तथाहि-पाजतुरगसमूहैः स्फारकेयूरहारः, कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः । रुचिरतरदुकूलैः पञ्च | मोचनं वर्णैस्तदानीं, खजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥३॥ तथा-पण्डितयोग्यं नानावस्त्रालङ्कारनालिकेरादि । अथ लेखशालिकानां दानार्थमनेकवस्तूनि ॥४॥ तथाहि-पूगीफलशृङ्गाटकखज्ज॑रसितोपलास्तथा खण्डा।। चारुकुलीचारुबीजादाक्षादिसुखाशिकावृन्दम् ॥५॥ सौवर्णरात्नराजतमिश्राणि च पुस्तकोपकरणानि । कमनी-18 यमषीभाजनलेखनिकापट्टिकादीनि ॥ ६॥ वाग्देवीप्रतिमार्चाकृतये सौवर्णभूषणं भव्यम् । नव्यवहुरत्नखचितं. छात्राणां विविधवस्त्राणि ॥७॥ इत्यादिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थीदकैः स्लपितः परिहितप्रचु-% रालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छन्नश्चतुश्चामरवीजिताङ्गश्चतरदसैन्यपरिवृतो वाद्यमानानेकवादित्रः
पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरतिहालकादिसामग्री यावत् करोति तावत् पिप्पलपर्णवत् गजकर्णवत कपटिध्यानवत् नृपतिमानवत् चलाचलसि-1
हासनः शक्रोऽवधिना ज्ञाततत्खरूपो देवान इत्थं अवादीत-अहो! महच्चित्रं यद्भगवतोऽपि लेखशालायां मोचनं, यता-साऽऽने वन्दनमालिका स मधुरीकारः सुधायाःस च, ब्रायाः पाठविधिःस शुभ्रिमगुणारोपः सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं, सल्लेखशालाकृते ॥१॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्माभृतं लावणमम्बुराशेः, प्रभोः
161१५
दीप अनुक्रम [११३]
~ 2000