________________
कल्प
सूत्र
प्रत
सूत्रांक
[१०९]
गाथा
||..||
दीप
अनुक्रम
[११३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] ..........
मूलं [ १०९ ] / गाथा [...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
व्या० ५
॥ ८७ ॥
कल्प. सुबो- 8 मिथ्याग देवश्चिन्तयामास - अहो शक्रस्य प्रभुत्वाभिमानेन निरकुशा निर्विचारा पुम्भिकापातेन नगराक्रममिवांश्रद्धेया च वचनचातुरी, यदिमं मनुष्य कीटपरमाणु अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचनं वृथा करोमि इति विचिन्त्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण क्रूरतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना ते क्रीडातरुं आवेष्टितवान्, तदर्शनाच पलायितेषु सर्वेषु बालेषु मनागयभीतमनाः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान् ततः पुनः संगतैः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुर्व्य तां क्रीडां कर्त्तुं प्रववृते, तत्र चार्य पण:- पराजितेन जितः स्वस्कन्धे आरोपणीय इति, क्षणाच पराजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितखरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराधं क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीर ' इति भगवतो नाम कृतं यदुक्तं - बालणेऽवि सूरो पयईए गुरुपरक्कमो भगवं । वीरुति कथं नामं सक्केणं तुट्ठचित्तेणं ॥ १ ॥ | इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात् । वरममितालङ्कारैरुपनयतो लेखशा१ बालवेsपि शूरः प्रकृत्या गुरुपराक्रमो भगवान् । वीर इति कृतं नाम शक्रेण तुष्टचित्तेन ॥१॥
For Private & Personal Use Only
199
आमलकी क्रीडा
२०
२५
॥ ८७ ॥
२७
Vanelibrary.org