________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०७] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१०७] गाथा ||१..||
कल्प.सुबो-18कारेणं अईव अईव अभिवट्ठामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणो वसमागया|श्रीचीरस्य व्या०५ ) स्वदेशसमीपवर्तिनः राजानः वझ्यं-आयत्तत्वं आगताः॥ (१०६)॥
| नामवयं KRI (तं जया णं अम्हं एस दारए जाए भविस्सह ) तस्मात् यदा अस्माकं एष दारको जातो भविष्यतिम. १०८ ॥८६॥ l (तया णं अम्हे एयस्स दारगस्स) तदा वयं एतस्य दारकस्य (इमं एयाणुरूवं गुपणं गुणनिष्फपणं) इमा
am एतदनुरूपं गुणेभ्यः आगतं,गुणनिष्पन्न (नामधिलं करिस्सामो बद्धमाणुत्ति) एवंविधं अभिधानं करिष्यामः | वर्द्धमान' इति (ता अम्हं अज्ज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य| मनोरथस्य संपत्तिः जाता (तं होज णं अम्हं कुमारे वद्धमाणे नामेणं) तस्मात् भवतु अस्माकं कुमार:
बर्द्धमानः' नाम्ना ॥ (१०७)॥ K (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (कासबगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य
स तथा (तस्स णं तओ नामधिज्जा एवमाहिज्जति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते, (तंजहा) तद्यथा-( अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं-मातापितृदत्तं 'वर्द्धमान' इति प्रथम नाम १ (सहसमुइयाए समणे) सहसमुदिता-सहभाविनी तपाकरणादिशक्तिः तया श्रमण इति द्वितीयं नाम २ (अयले भयभेरवाणं) भयभैरवयोर्विषये अचलो-निष्पकम्पः, तत्र भयं-अकस्माद्यं । विद्युदादिजातं,भैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहा:-क्षुत्पिपासादयो द्वाविंशतिः २२॥
दीप अनुक्रम [११२]
000000000000003028.
... भगवंत महावीरस्य त्रयाणां नामानां वर्णनं
~197