________________
कल्प
सूत्र
प्रत
सूत्रांक
[१०५ ]
गाथा
||..||
दीप
अनुक्रम
[१०७ ]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] .......... मूलं [ १०५] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
(जिमियत्तरागयावि य णं समाणा ) ततः जिमितौ भुक्तयुत्तरं - भोजनानन्तरं आगतौ - उपवेशनस्थाने समागतो अपि च निश्चयेन एवंविधौ सन्तौ (आयंता चोक्खा परमसुइभूया ) आचान्ती-शुद्धोदकेन कृताचमनी ततश्च लेपसिक्थाद्यपनयनेन चोक्षौ अत एव परमपवित्रीभूतौ सन्तौ (तं मित्तनाइनियगसपण संबंधिपरियणं) तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं (नायए खत्तिए अ) ज्ञातजातीयांश्च क्षत्रियान् (विउ| लेणं पुष्कवत्थगंधमलालंकारेणं) विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सकारेंति सम्मार्णेति ) सत्कारयतः | सन्मानयतः (सक्कारिता सम्माणित्ता) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजकखजनसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः ( एवं वयासी ) एवं अवादिष्टाम् ॥ ( १०५ ) ॥
(पुव्विपि णं देवापिया) पूर्वमपि भो देवानुप्रियाः ! - भोः खजनाः ! ( अम्हं एयंसि दारगंसि गर्भ वक्तंसि समाणंसि ) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति (इमे प्यारूवे अम्भस्थिए जाव समुप्पजिस्था ) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत्, कोऽसौ ? इत्याहू - ( जप्पभिहं च णं अम्हं | एस दारए कुच्छिसिं गन्भताए वर्षाते ) यतः प्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभि चणं अम्हे ) तत्प्रभृति वयं (हिरण्णेणं बहामो ) हिरण्येन -रूपयेन वर्धामहे ( सुवण्णेणं वडामो) सुवर्णेन वर्धामहे ( घणेणं धनेणं रज्जेणं जाव सावइज्जेणं) धनेन धान्येन राज्येन यावत् स्वापतेयेन द्रव्येण ( पीइस
For Private & Personal Use Only
196
अभिप्राय
कथनं गुणनामकरणम् म्. १०५-७
५
१०
१४