________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०४] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१०४] गाथा ||१..||
कल्प.सपो- सहदादयः,ज्ञातयः-सजातीयाः,निजका:-स्वकीयाः पुत्रादयः,स्वजना:-पितृव्यादयः, सम्बन्धिन:-पत्रपत्री-I दशाहिका व्या०५॥णां श्वशुरादयः परिजनो-दासीदासादिः (नायए खत्तिए य) ज्ञातक्षत्रिया:-श्रीभाषभदेवसजातीयास्तान योदी स.
(आमंतेइ २ता) आमन्त्रयति आमन्न्य च (तओ पच्छा पहाया कयबलिकम्मा) ततः पश्चात् लातौ कृता | पूजा याभ्यां तथा तौ ( कयकोउअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि तान्येव प्रायश्चित्तानि याभ्यां तथा तौ (सुद्धप्पावेसाई मंगल्लाई पवराई बस्थाई परिहिया) शुद्धानि-श्वेतानि सभाप्रवेशयोग्यानि,माङ्गल्यानि-उत्सवसूचकानि.प्रवराणि-श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरणालंकियसरीरा) अल्पानिस्तोकानि बहुमूल्यानि यानि आभरणानि तैः अलङ्कृतं-शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगव-11% न्मातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती सुखासीनी इत्यर्थः (तेणं मित्तनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकखजनसम्बधिपरिजनेन (नाएहिं खत्तिएहिं सदि) ज्ञातजातीयैः क्षत्रियैः साई (तं विउलं असणं पाणं खाइमं साइ-IN म)तं विपुलं अशनं पानं खादिमं खादिमं च (आसाएमाणा) आ-देषत् खादयन्ती बहु यजन्ती इक्ष्वादेरिव (विसाएमाणा) विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ वर्जूरादेरिव (परिभुजेमाणा) सर्वमपि भुञ्जानौ ॥८५ ॥ अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्ती-परस्परं यच्छन्ती (एवं वा विहरति) अनेन प्रकारेण भुनानौ तिष्ठत इति भावः ॥ (१०४)॥
दीप अनुक्रम [१०६]
~1950