________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०४] / गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
१०४
सूत्रांक [१०४] गाथा ||१..||
त्पतिमाग्रे रूप्यमयीं चन्द्रमूर्ति प्रतिष्ठाप्य अर्चित्वा विधिना स्थापयेत्, ततः स्नातां सुवस्त्राभरणां सपुत्रां दशाहिकी मांतरं चन्द्रोदये प्रत्यक्ष चन्द्रसन्मुखं नीवाओं अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरो- मर्यादा मू, |सि औषधीगर्भोऽसि अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुचारयंश्चन्द्र दर्शयेत् , सपुत्रा | माता च गुरुं प्रणमति, गुरुश्चाशीर्वाद ददाति,सचायं-सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः॥१॥ एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः खर्णमयी ताम्रमयी वा, मन्त्रश्च-औं अहं सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि सहस्रकिरणोऽसि जगचक्षुरसि प्रसीद ' आशीर्वादश्चायं-सर्वसुरासुरवन्धः, कारयिताऽपूर्वसर्वकार्याणाम् । भूयात्रिजगचक्षुर्मङ्गलदस्ते सपुत्रायाः ॥ १॥ इति चन्द्रसूर्यदर्शनविधिः, साम्प्रतं च तत्स्थाने शिशोर्दर्पणो दश्यते ॥ (छट्टे दिवसे धम्मजागरियं जागरेन्ति ) ततः षष्ठे दिवसे 'धम्मजागरियं ति धर्मेण-कुलधर्मेण षष्ट्या रात्री जागरणं धर्मजागरि
का तां जागृतः, पष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एक्कारसमे दिवसे वहफते) एकादशे II दिवसे व्यतिक्रान्ते सति (निब्बत्तिए असहजम्मकम्मकरणे) अशुचीनां जन्मकर्मणां-मालच्छेदादीनां करणे ||
निवर्तिते-समापिते सति (संपत्ते बारसाहे दिवसे) द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइमं उपक्खडार्विति) विपुलं-बहु अशनं पानं खादिम खादिमं च उपस्कारयता-मगुणीकारयतः (उवक्खडावित्ता) उपस्कारयित्वा च (मित्तनाइनियगसयणसंबंधिपरिजण) मित्राणि-1
दीप अनुक्रम [१०६]
कश्म.स. १५
- 194