________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०३] | गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१०३] गाथा ||१..||
॥८४॥
दीप अनुक्रम [१०५]
कल्प.सुवो- हिता.जानपदा-देशलोका यत्र सा तथा तां (दस दिवस ठिइवडियं करेइ) दश दिवसान यावत् एवंविधांस्थितिपतिव्या०५स्थितिपतितां-उत्सवरूपा कुलमयोंदा करोति ।। (१०२)॥
तायां देव(तए णं सिद्धत्थे राया) ततः स सिद्धार्थी राजा (दसाहियाए ठिइवडियाए बदमाणीए) दशाहिकायां- पूजादि दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (सइए अ) शतपरिमाणान् (साहस्सिए अ) सहस्रप- म. १०३ रिमाणान् (सयसाहस्सिए अ) लक्षप्रमाणान् (जाए अ) यागान्-अहेत्प्रतिमापूजाः, कुर्वन् कारयश्चेति
शेषः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीयश्रावकत्वात् यजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमा| पूजा एव ग्राह्या, अन्यस्य यज्ञस्य असम्भवात्, श्रीपार्श्वनाथसंतानीयश्रावकत्वं चानयोराचाराङ्गे प्रतिपादितं 8(दाए अ) दायान्-पर्वदिवसादौ दानानि (भाए य)लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा (दलमाणे
अ) ददत् वयं (दवावेमाणे अ) दापयन् सेवकः (सइए य साहस्सिए य सयसाहस्सिए य) शतप्रमाणान्। सहस्रप्रमाणान् लक्षममाणान् , एवंविधान (लंभे पडिच्छमाणे अ पहिच्छावेमाणे य) लाभान 'वधामणा' इति लोके प्रतीच्छन्-खयं गृह्णन् प्रतिग्राहयन सेवकादिभिः (एवं विहरह) अनेन प्रकारेण च विहरति-आस्ते ॥(१०३)
(तएर्ण समणस्स भगवो महावीरस्स)ततः श्रमणस्य भगवतो महावीरस्थ (अम्मापिपरो पढमे दिवसे)II २५ मातापितरौ प्रथमे दिवसे (ठिइवडियं करेंति) स्थितिपतितां कुरुतः (तइए दिवसे चंदसूरदंसणियं करेंति)R॥८॥ तृतीये विक्से चन्द्रसूर्यदर्शनिकां-उत्सव विशेषं कुरुता, तद्विधिनायं-जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुर- २७
For FFU Clu
~193