________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०१] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१०१] गाथा ||१..||
ग्राम नगर (करेह कारवेह) कुरुत खयं, कारयत अन्यैः (करिता कारविता य) कृत्वा कारयित्वा च टमोच. (असहस्सं मुसलसहस्सं च उस्सवेह) यूपाः-युगानि तेषां सहस्र तथा मुशलानि-प्रतीतानि तेषां सहस्रंसू.१०१ ऊ-कुरुत, युगमुसलोभीकरणेन च तत्रोत्सवे प्रवर्तमाने शकटखेटनकण्डनादिनिषेधः प्रतीयते इति वृद्धाः (उस्सबित्ता) तथा कृत्वा च ( मम एयमाणत्तियं पञ्चप्पिणह) मम एतां आज्ञा प्रत्यर्पयत, कार्यं कृत्वा । कृतं इति मम कथयतेत्यर्थः ।। (१००)" | (तए णं ते कोटुंबियपुरिसा) तताते कीटुम्पिकपुरुषाः (सिद्धत्थेणं रमा) सिद्धार्थेन राज्ञा (एवं बुत्सा समाणा) एवं उक्ताः सन्तः (हतुट्ट जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदया: (करयल जाक पडिसुणिता) करतलाभ्यां यावत् अञ्जलिं कृत्वा प्रतिश्रुत्य-अङ्गीकृत्य (खिच्पामेव कुंडपुरे नपरे) शीघ्रमेवर क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधन-वन्दिमोचनं यावत् मुशलसहरू चोकृत्य (जेणेक सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागमति ) तत्रैच उपागच्छन्ति (उवागरिछत्ता) उपागत्य च (सिद्धस्थरस ससिअस्स) सिद्धार्थस्य क्षत्रियस्य (समाणत्तियं पचरिपति) सां आज्ञा प्रत्यर्पयन्ति-कृत्वा निवेदयन्ति। (१०१)।
(तए ण सिद्धस्थे राया) ततोऽनन्तरं सिद्धार्थों राजा (जेणेच अणसाला) यत्रैव अहनशाला-परिश्रम स्थानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उचागठिसा) उपागत्य (जाव समोरोहेणं) अत्र यावत्- १४
दीप अनुक्रम [१०२]
For FE FGC
~190