________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१०२] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१०२] गाथा ||१..||
कल्प,सबो- शब्दात् 'सचिड्डीए सबजुइए सवयलेणं सबवाहणेणं सबसमुदएणं' इत्येतानि पदानि वाच्यानि, तेषां चायमर्थ:- करशुल्काव्या०५ 'सधिड्डीए'त्ति सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्त्या-उचितवस्तुसंयोगेन दिवर्जनम्
आभरणादिद्युत्या वा, सर्वेण बलेन-सैन्येन, सर्वेण वाहनेन-शिविकातुरगादिना सर्वेण समुदयेन-परिवारादि- सू. १०२ ॥८३Rसमन एवं
समूहेन एवं यावत्शब्दसूचितं अभिधाय ततः 'सबोरोहेणं' इत्यादि वाच्यं, तत्र 'सबोरोहेणंति' सर्वावरोधेन, सर्वेण अन्तःपुरेणेत्यर्थः ( सन्चपुष्फगंधवत्थमल्लालंकारविभूसाए ) सर्वया पुष्पगन्धवस्त्रमाल्यालङ्काराणां विभू|पया युक्तः (सबतुडियसद्दनिनाएणं) सर्ववादित्राणि तेषां शब्दो निनादः-प्रतिरवश्च तेन युक्तः (महया 18 इड्डीए)महत्या ऋळ्या-छत्रादिरूपया युक्तः (महया जुईए)महत्या युक्त्या-उचिताड़म्बरेण युक्तः (महया
बलेणं ) महता बलेन-चतुरङ्गसैन्येन युक्तः (महया वाहणेणं) महता वाहनेन-शिविकादिना युक्तः (महया | समुदएणं) महता समुदयेन-खकीयपरिवारादिसमूहेन युक्तः (महया वरतुडियजमगसमगप्पवाइएणं), महत्-विस्तीर्ण यत् वराणां-प्रधानानां त्रुटितानां-वादित्राणां जमगसमग-युगपत् प्रवादितं-शब्दस्तेन, तथा र (संखपणवभेरिझल्लरिखरमुहिहुडक्कमुरजमुइंगदुदुहिनिग्घोसनाइयरवेणं) शङ्ख:-प्रतीतः पणयो-मृत्पटहः भेरी-1 ढका झल्लरी-प्रतीता खरमुखी-काहला हुडुक्का-तिवलितुल्यो वायविशेषः मुरुजो-मईल: मृदंगः-मृन्मयः स] ॥८३॥ एव दुन्दुभिः-देववाचं एतेषां यो निघोंषो-महाशब्दो नादितं च-प्रतिशब्दस्तद्रूपो यो रवस्तेन, एवंरूपया सकलसामग्या युक्तः सिद्धार्थो राजा दश दिवसान यावत् स्थितिपतितां-कुलमर्यादा महोत्सवरूपां करो-18
दीप अनुक्रम [१०४]
For
F
lutelu
~191