________________
कल्प
सूत्र
प्रत
सूत्रांक
[१००]
गाथा
||..||
दीप
अनुक्रम
[१०१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [५] ..........
मूलं [१००] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
॥ ८२ ॥
कल्प. सुबो लावं) आसतो-भूमिलग्नः, उत्सक्त- उपरिलग्नो, विपुलो- विस्तीर्णो वर्तुलः प्रलम्बतो मास्यामकलाप:व्या० ५ २ पुष्पमालासमूहो यस्मिन् ततथा पुनः किंवि० ? (पंचवण्णसरसमुरहिमुकपुष्फ पुंजोवयारकलियं ) पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो-भूमेः पूजा तथा कलितं, पुनः किंवि० १ ( कालागुरुपवरकुंदुरुतुरुतधूवमघमघंत गंधुदुआभिरामं ) दह्यमानाः ये कृष्णागरुप्रवरकुन्दुरुतुरुष्कधूपाः तेषां मघमघायमानो यो गन्धः तेन 'उद्याभिरामन्ति अत्यन्तमनोहरं पुनः किंवि० ? (सुगंधवरगंधियं ) सुगन्धवराः - चूर्णानि तेषां गन्धो यत्र तत्तथा तं पुनः किंवि० ? ( गंधवहिभूयं ) गन्धवृत्तिभूतं- गन्धद्रव्यगुटिकासमानं पुनः किंवि० ? (नडनहगजलमलमुट्ठियत्ति) नदा-नाटयतारः, नर्सका :- स्वयं नृत्य कर्त्तारः जल्ला - वरत्राखेलकाः मल्लाः- प्रतीताः मौष्टिका-ये मुष्टिभिः प्रहरन्ति ते मलजातीयाः (वेलंयगत्ति ) विडम्बका - विदूषका जनानां हास्यकारिणः ये समुखविकारमुत्प्लुत्य नृत्यन्ति ते वा (पवगत्ति) प्लवका - ये उत्प्लवनेन गर्तादिकमलङ्घयन्ति नद्यादिकं वा तरन्ति (कहगति) सरसकथावस्तारः (पाढगन्ति) सुक्तादीनां पाठकाः (लासगति) लासका ये रासकान् ददति (आरक्खगति) आरक्षकाः- तलबराः (लंखत्ति) लङ्का - वंशाग्रखेलकाः (मंखत्ति) मङ्खा:- चित्रफलक हस्ता भिक्षुका 'गौरीपुत्रा' इति प्रसिद्धाः (तूहल्लत्ति) तृणाभिधानवादिश्रवादकाः भिक्षुषि-२ ॥ ८२ ॥ शेषाः (तुंबधीणियत्ति ) तुम्बवीणिका - वीणावादकाः तथा (अणेगतालायराणुचरियं ) अनेके ये तालाचरा:तालादानेन प्रेक्षाकारिणस्तालान् कुट्टयन्तो वा ये कथां कथयन्ति तैः अनुचरितं संयुक्तं, एवंविधं क्षत्रियकुण्ड
२५
For Private & Personal Use Only
189~
मानवृद्ध्या
दि सू. १००
१५
२०
२८
Janetary org