________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [५] .......... मूलं [१००] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१००] गाथा
Resesesecessoccessaech
कचवरापनयनेन, उपलिप्सं छगणादिना ततः कर्मधारयः, पुन: किंवि०? (सिंघाडगतिअचउक्चच्चरचउम्मुह-18 मानवृद्धामहापहपहेसु) शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-मार्गत्रयसंगमः , चतुष्क-मार्गचतुष्टयसङ्गमः चत्वरं-अनेकमा-दिस.१०० गैसङ्गमः, चतुर्मुख-देवकुलादि, महापन्धा-राजमार्गः पन्थान:-सामान्यमार्गाः एतेषु स्थानेषु (सित्ति) सिक्तानि जलेन अत एव (सुइत्ति) शुचीनि-पवित्राणि (संमट्टत्ति) संमृष्टानि कचवरापनयनेन समीकृतानि (रत्यंतरावणवीहियं) रथ्यान्तराणि-मार्गमध्यानि तथा आपणवीथयश्च-हट्टमार्गा यस्मिन् तत्तथा, पुनः किंचि०? (मंचाइमंचकलिअं) मञ्चा-महोत्सवपिलोककजनानां उपवेशननिमित्तं मालकाः अतिमञ्चका:-तेषां अपि उपरि कृता मालकास्तैः कलितं, पुनः किंवि०१ (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै रागैर्विभूषिता ये ध्वजा:-सिंहादिरूपोपलक्षिता वृहत्पटाः, पताकाश्च-लव्यस्ताभिर्मण्डितं-विभूषितं, पुनः किंवि०१(लाउल्लोइअमहियं ) छगणादिना भूमौ लेपन सेडिकादिना भित्यादी धवलीकरणं ताभ्यां महितं |इव-पूजितं इव, पुन: किंवि०? (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं) गोशीर्ष-चंदनविशेषः तथा सरसं यत् रक्तचन्दनं तथा दर्दरनामपर्वतजातं चन्दनं तैः दत्ताः पञ्चाङ्गुलितला-हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंवि०१ (उबचियचंदणकलसं) उपनिहिता गृहान्तश्चतुष्केषु चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिनुवारदेसभाग) चन्दनघटैः सुकृतानि-रमणीयानि तोरणानि च प्रतिद्वारदेशभाग-द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि० ? (आसत्तोसत्तविपुलववग्धारियमल्लदामक-II
दीप अनुक्रम [१०१]
JaMEducata
F
Fate
~188