________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [9] .......... मूलं [९९] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [९९] गाथा ||१..||
कल्प.सुबो- च) बीजानि-शाल्यादीनि तेषां वृष्टिं च (मल्लवासं च) मालधानां वृष्टिं च (गंधवासं च ) गन्धाः-कोष्ठ-उत्सवादेशः व्या०५18पुटादयस्तेषां वृष्टिं च (खुण्णवासं च) चूणोनि-वासयोगास्तेषां वृष्टिं च ( वणवासंच) वर्णाः-हिमलाद-मानादि
यस्तेषां वृष्टिं च (वसुहारवासंच) वसुधारा-निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च (पासिंस) अवर्षयन् (२८) द्वा. ॥८१॥ RI (तए णं से सिद्धत्धे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः (भवणवइयाणमंतरजोइसमाणिएहिं
९९-१०० देवेहिं ) भवनपतयः व्यन्तराः ज्योतिष्काः वैमानिकाः ततः समासस्तैः एवंविधैः देवैः (तित्थयरजम्मणासेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि-उत्सवे कृते सति (पच्चूसकालसमयंसि ) प्रभातकालसमये (नगरगुत्तिए सहावेइ ) नगरगोप्तृकान्-आरक्षकान् शब्दयति, आकारपतीत्यर्थः (सहावित्ता) शब्दयित्वा च (एवं वयासी) एवं अवादीत् ॥ (९९)॥ | (खिप्पामेव भो देवाणुप्पिया) क्षिप्रमेव भो देवानुप्रिया!(खत्तियकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (चारगसोहर्ण करेह)चारकशब्देन कारागारं उच्यते तस्य शोधनं-शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः, यत उक्तं-"युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि बा मोक्षो, बद्धानां प्रविधीयते ॥१॥ | किश्व-(माणुम्माणबद्धणं करेह ) तत्र मान-रसंधान्यविषयं, उन्मानं-तुलारूपं तयोर्वर्द्धनं कुरुत (करित्ता) ॥८१॥ कृत्वा च (कुंडपुरं नयरं सभितरवाहिरिअं) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्डपुरनगरं कुरुत कारयत, अथ किंविशिष्टं ? (आसिअत्ति) आसिक्तं सुगन्धजलच्छटादानेन ( संमनिओवलितं ) संमार्जितं
Sareener
दीप अनुक्रम [१००]
~187