________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [9] .......... मूलं [९८] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [९८] गाथा ||१..||
esed
वही! णमोऽस्यु ते अरहओ) शक्रोऽथ जिनमानीय, विमुभ्याम्बान्तिके ततः। संजहार प्रतीविम्यावस्था- हिरण्यादिपिन्धौ स्वशक्तितः ॥४३॥ कुण्डले क्षीमयुग्मं चोच्छीर्षे मुत्तथा हरिय॑धात् । श्रीदामरत्नदामाख्यमुल्लोचेष्टिःसू.९८
स्वर्णकन्दुकम् ॥४४॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः । बाढमाघोषयामासे, सुरैरित्याभियोगिकैः 18.४५॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽऽर्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ४६॥
खाम्यङ्गुष्ठेऽमृतं न्यस्येत्यर्हज्जन्मोत्सव सुराः । नन्दीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथाऽऽगतम् ॥ ४७॥ इति । देषकृतः श्रीमहावीरजन्मोत्सवः । अस्मिन्नवसरे राज्ञे, दासी नाना प्रियंवदा । तं पुत्रजननोदन्तं, गरवा शीघ्रं न्यवेदयत् ॥१॥ सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः । हर्षगद्गदगी रोमोद्गमदन्तुरभूघनः ॥२॥ विना किरीटं तस्यै स्वां, सङ्गिाल कृतिं ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः॥३॥ MH (जं रयणि च णं समणे भगवं महाबीरे जाए) यस्यां च रजन्यां श्रमणो भगवान् महावीरः जातः (तं रयर्णि च णं)तस्यां रजन्यां (बहवे वेसमणकुंडधारी) बहवः वैश्रमणस्य आज्ञाधारिणः (तिरियजंभगा देवा) एवंविधाः तिर्यगज़म्भकाः देवाः (सिद्धत्थरायभवणंसि) सिद्धार्थराजमन्दिरे (हिरण्णवास था रूप्यवृष्टिं च (सुवण्णवासं च) सुवर्णवृष्टिं च (वयरवासंच) बज्राणि-हीरकाः तेषां वृष्टिं च (वत्ववासं च) वखाणां वृष्टिं च (आभरणवासंघ) आभरणवृष्टिं च (पत्तवासं च) पत्राणि नागवल्लीप्रमुखाणां तेषां वृष्टिं च (पुष्फवासंघ) पुष्पाणां वृष्टिं च (फलवासं च ) फलानि-नालिकेरादीनि तेषां वृष्टिं च ( बीयवासं
दीप अनुक्रम [९९]
~1860